SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhawa Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १६६२ (B)| XX.XXX. किं पुनस्तदालोचयति? । सूरिराह-अतीचारम् । स पुनरतीचारः अयं वक्ष्यमाण: व्रतषट्कादिकः व्रतषट्कादिविषयः खल्वानुपूर्व्या ज्ञातव्यः ॥ ४४३९ ॥ तमेव दर्शयति वयछक्क ६ कायछक्कं ६, अकप्पो१ गिहिभायणं २। पलियंक३ निसज्जा४ याऽसिणाणं५सोभवजणं६ ॥ ४४४०॥ [जी.भा.५८७] व्रतषट्कं प्राणातिपातनिवृत्त्यादिरात्रिभोजनविरमणपर्यन्तम्। कायषट्कं पृथिव्यादि। अकल्प्यः पिण्डादिकः । गृहिभाजनं कांस्यपात्र्यादि पल्यङ्कः प्रतीतः । निषद्या गोचरप्रविष्टस्य निषदनम्। अस्नानं देशतः सर्वतो वा स्नानस्य वर्जनम्। [शोभावर्जनम्] विभूषापरित्यागः । एतद् विधेयतया प्रतिषेध्यतया वा यद् यथोक्तं नाऽऽचरितं तद् आलोचयति ॥४४४० ॥ तं पुण होज्जा सेविय दप्पेणं अहव होज कप्पेणं । दप्पेण दसविहं तू, इणमो वोच्छं समासेणं ॥ ४४४१॥ [जी.भा.५८८] तत् पुनः विरुद्धं सेवितं दर्पण अथवा कल्पेन। तत्र यद् दर्पण सेवितं तदिदं वक्ष्यमाणं | दशविधम् । तदेव समासेन वक्ष्ये ॥४४४१ ॥ ܀܀܀܀܀܀܀ गाथा ४४३७-४४४५ अतिचारालोचनादिः १६६२ (B) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy