________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashpagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
दशम उद्देशकः
१६६२ (A)
दुविहं तु दप्प कप्पे, तिविहं नाणाइणं तु अट्ठाए । दव्वे खेत्ते काले भावे य चउव्विहं एयं ॥ ४४३७॥ तिविहे अतीअकाले पच्चुप्पण्णे वि सेवियं जं तु । सेविस्सं वा एस्से, पागडभावो विगडभावो ॥ ४४३८ ॥ [जी.भा.५८४-५]
द्विविधां शोधिं करोति-दप्पे दर्पविषयां कप्पे कल्पविषयाम्। त्रिविधां ज्ञानादीनां ज्ञानदर्शन-चारित्राणामयातीचारविशुद्धिलाभाय करोति। प्रशस्ते द्रव्ये प्रशस्ते क्षेत्रे प्रशस्ते काले प्रशस्ते भावे, एतच्चतुर्विधं विशोधनं द्रष्टव्यम्। तथा त्रिविधे अतीते प्रत्युत्पन्ने काले यत् सेवितं यच्च एष्यति काले सेविष्येऽहमित्यध्यवसितं तद् विकटभावः प्रकटभाव आलोचयति ॥ ४४३७ ॥ ४४३८॥
किं पुण आलोएई ?, अतिचारं सो इमो य अतियारो । वयछक्कादीतो खलु, नायव्वो आणुपुव्वीए ॥ ४४३९॥ [जी.भा.५८६]
गाथा ४४३७-४४४५
अतिचारालोचनादिः
|१६६२ (A)
For Private And Personal