________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् दशम
उद्देशकः १५०१ (A)|M
ग्रहणं स्तेनः पारदारिको वेति बुद्ध्या प्रतिग्रहणम्। ततो राजकुलं प्रति कर्षणम्। ४ तदनन्तरं राजकुले व्यवहरणम्। ततः पश्चात्कृतकरणं तु व्रतमोचनमित्यर्थः । एवं च सति | महान् प्रवचनस्योड्डाहः। तथा निर्विषय आज्ञाप्येत। द्वारगाथायां तु "ग्रहणे" इति | कर्षणादीनामुपलक्षणम्। गतं ग्रहणद्वारम् २। इच्छाद्वारमाह-किन्नु इति वितर्के, हुः इति निश्चितम्, यस्या गृहमभ्यन्तरमतिगतस्तस्या विषये अस्य साधोरिच्छा येनेत्थमभ्यन्तरं सहसा प्रविष्ट इति ३॥ ३८४७॥
अधुना दुर्निविष्टा अप्रावृतेति पदद्वयं व्याख्यानयतिदुन्निविट्ठा व होजाही, अवाउडा वा अगारी उ।
गाथा लज्जिया सा वि होजाही, संका वा से समुब्भवे ॥ ३८४८॥
३८४५-३८५१ मध्ये अगारी दुर्निविष्टा वा भवेद् अप्रावृता वा भवेत्, ततः सहसा साधोरभ्यन्तरप्रवेशे | उम्बरतिक्रमणे साऽपि लज्जिता भवेत्। शङ्का वा से तस्याः समुद्भवेत् ॥ ३८४८ ॥ तामेवाह
दोषाः किं मन्ने घेत्तुकामो, एस ममं जेणऽतीति एदूरं ?।
|१५०१ (A) अन्नो वा संकेजा, गुरुगा मूलं च निस्संके ॥ ३८४९॥
For Private And Personal