SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १५०१ (A)|M ग्रहणं स्तेनः पारदारिको वेति बुद्ध्या प्रतिग्रहणम्। ततो राजकुलं प्रति कर्षणम्। ४ तदनन्तरं राजकुले व्यवहरणम्। ततः पश्चात्कृतकरणं तु व्रतमोचनमित्यर्थः । एवं च सति | महान् प्रवचनस्योड्डाहः। तथा निर्विषय आज्ञाप्येत। द्वारगाथायां तु "ग्रहणे" इति | कर्षणादीनामुपलक्षणम्। गतं ग्रहणद्वारम् २। इच्छाद्वारमाह-किन्नु इति वितर्के, हुः इति निश्चितम्, यस्या गृहमभ्यन्तरमतिगतस्तस्या विषये अस्य साधोरिच्छा येनेत्थमभ्यन्तरं सहसा प्रविष्ट इति ३॥ ३८४७॥ अधुना दुर्निविष्टा अप्रावृतेति पदद्वयं व्याख्यानयतिदुन्निविट्ठा व होजाही, अवाउडा वा अगारी उ। गाथा लज्जिया सा वि होजाही, संका वा से समुब्भवे ॥ ३८४८॥ ३८४५-३८५१ मध्ये अगारी दुर्निविष्टा वा भवेद् अप्रावृता वा भवेत्, ततः सहसा साधोरभ्यन्तरप्रवेशे | उम्बरतिक्रमणे साऽपि लज्जिता भवेत्। शङ्का वा से तस्याः समुद्भवेत् ॥ ३८४८ ॥ तामेवाह दोषाः किं मन्ने घेत्तुकामो, एस ममं जेणऽतीति एदूरं ?। |१५०१ (A) अन्नो वा संकेजा, गुरुगा मूलं च निस्संके ॥ ३८४९॥ For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy