________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहारसूत्रम् दशम उद्देशकः
१५०१ (B)IX
आउत्थ परा वावी, उभयसमुत्था व होज दोसा उ ॥ दारं ४-५।। उक्खण निहण विरेगं व तत्थ किंची करेजाहि॥३८५०॥
किं मन्ये एषः संयतो मां ग्रहीतुकामो येन एतद्दूरमागच्छति ?, अन्यो वा एवं शङ्केत। तत्र शङ्कायां सत्यां तस्य प्रायश्चित्तं चत्वारो गुरुकाः। 'निःशङ्के च तस्याः अन्यस्य वा जाते मूलं प्रायश्चित्तम्। आत्मोत्थः परस्मात् उभयसमुत्था वा दोषा भवेयुः ४-५। सम्प्रति "निहणुक्खणणं" इत्यादि व्याख्यानयति- उक्खणणेत्यादि। तत्र गृहस्थो गृहमध्ये हिरण्यादेरुत्खननं वा कुर्यात् निधानं परस्परं विरेकं वा विरेचनं किञ्चित् कुर्यात् ६-७८॥ ३८४९ ॥ ३८५० ॥ ततः किम्? इत्याह
दिलृ एएण इमं, साहेज्जा मा उ एस अन्नेसिं। दारं ७-८॥ तेणु त्ति व एसो ऊ, संका गहणाइ कुजाही ॥ ३८५१॥ दारं ९।
गाथा ३८४५-३८५१ उम्बरतिक्रमणे
दोषाः
|१५०१ (B)
१. निःशङ्किते तस्या:- मु.॥
For Private And Personal