SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री तथा स व्रती षिड्ग इव प्रविष्टस्तासामगारीणामुद्वेजको भवति। तथा कुरुण्डितो नाम उपचारक इत्युच्यते, तं शङ्कमाना गृहिणो वध-बन्धादीनि कुर्युः दीना अदत्तदाना। एतैः व्यवहार कारणैरवितीर्णस्यातिभूमिप्रवेशनस्य वर्जना। एष द्वारगाथाद्वयसमासार्थः ॥ ३८४५ ।। सूत्रम् दशम साम्प्रतमेतदेव विवरीषुः प्रथमतः शङ्काद्वारमाहउद्देशकः पच्छित्ते आदेसा संकिय निस्संकिए य गहणादी । १५०० (B) तेण्णि चउत्थे संकिय, गुरुगा निस्संकिए मूलं ॥ ३८४६ ॥ दारं १। | एलुकात् परतः प्रवेशे [स्तैन्ये]स्तैन्यविषये चतुर्थे चतुर्थव्रतविषये वा शङ्का स्यात् । 11 तस्यां च शङ्कायां सत्यां निःशङ्किते च जनस्य जाते प्रायश्चित्ते प्रायश्चित्तविषये आदेशौ । प्रकारौ। तावेव दर्शयति-शङ्किते चत्वारो गुरुकाः, निःशङ्किते मूलमिति १। तथा ३८४५-३८५१ ग्रहणादयश्च शङ्कायां दोषाः ॥ ३८४६ ॥ उम्बरतिक्रमणे तानेव कथयति दोषाः गेण्हण कड्डण ववहार पच्छकडुड्डाह तह य निव्विसए। दारं २।। | |१५०० (B) किन्नु हु इमस्स इच्छा, अब्भिंतरमतिगतो जेणं ॥ ३८४७॥ दारं ३। गाथा For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy