________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
तथा स व्रती षिड्ग इव प्रविष्टस्तासामगारीणामुद्वेजको भवति। तथा कुरुण्डितो नाम
उपचारक इत्युच्यते, तं शङ्कमाना गृहिणो वध-बन्धादीनि कुर्युः दीना अदत्तदाना। एतैः व्यवहार
कारणैरवितीर्णस्यातिभूमिप्रवेशनस्य वर्जना। एष द्वारगाथाद्वयसमासार्थः ॥ ३८४५ ।। सूत्रम् दशम
साम्प्रतमेतदेव विवरीषुः प्रथमतः शङ्काद्वारमाहउद्देशकः
पच्छित्ते आदेसा संकिय निस्संकिए य गहणादी । १५०० (B)
तेण्णि चउत्थे संकिय, गुरुगा निस्संकिए मूलं ॥ ३८४६ ॥ दारं १। |
एलुकात् परतः प्रवेशे [स्तैन्ये]स्तैन्यविषये चतुर्थे चतुर्थव्रतविषये वा शङ्का स्यात् । 11 तस्यां च शङ्कायां सत्यां निःशङ्किते च जनस्य जाते प्रायश्चित्ते प्रायश्चित्तविषये आदेशौ । प्रकारौ। तावेव दर्शयति-शङ्किते चत्वारो गुरुकाः, निःशङ्किते मूलमिति १। तथा
३८४५-३८५१ ग्रहणादयश्च शङ्कायां दोषाः ॥ ३८४६ ॥
उम्बरतिक्रमणे तानेव कथयति
दोषाः गेण्हण कड्डण ववहार पच्छकडुड्डाह तह य निव्विसए। दारं २।। | |१५०० (B) किन्नु हु इमस्स इच्छा, अब्भिंतरमतिगतो जेणं ॥ ३८४७॥ दारं ३।
गाथा
For Private And Personal