________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
दशम उद्देशकः
१४९१ (B)|
वज्रमध्यां च प्रतिपद्यते ॥ ३८१५ ॥
तदेवं यवमध्या वज्रमध्येति गतम् १ । इदानीं 'नित्यं व्युत्सृष्टकायः' इतिपदं व्याख्यायतेनिच्चं दिया व रातो, य पडिमकालो व जत्तितो भणितो। दव्वम्मि य भावम्मि य, वोसटुं तत्थिमं दव्वे॥ ३८१६ ।।
नित्यं सदा दिवा रात्रौ च, अथवा यावान् प्रतिमाकालो भणितः तावन्तं कालं . व्युत्सृष्टकायः। तच्च व्युत्सृष्टं द्विधा-द्रव्ये भावे च। तत्र द्रव्ये इदं वक्ष्यमाणम् ।। ३८१६ ॥
तदेवाहअसिणाणभूमिसयणा, अविभूसा कुलवधू पउत्थधवा। रक्खइ पइस्स सेजं, अणिकामा दव्ववोसट्ठा॥ ३८१७ ॥
कुलवधूः प्रोषितधवा अस्नाना भूमिशयना अकृतविभूषा एवं द्रव्यव्युत्सृष्टा अद्रव्या ||१४९१ (B) द्रव्यानिकामा सकामा पत्युः शय्यां रक्षति ॥ ३८१७॥
गाथा ३८१३-३८१७
प्रतिमाधारणविधिः
For Private And Personal