________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहारसूत्रम् दशम उद्देशकः
१४९२ (A)
एतद् द्रव्यव्युत्सृष्टम्। भावव्युत्सृष्टमाहवातिय-पित्तिय-संभियरोगायंकेहि तत्थ पुट्ठो वि। न कुणति परिकम्मं सो, किंचि वि वोसट्ठदेहो उ ॥ ३८१८ ॥ दारं २।
तत्र यवमध्यायां वज्रमध्यायां वा चन्द्रप्रतिमायां स्थितो वातिक-पैत्तिकष्मिकरोगातङ्क: स्पृष्टोऽपि स व्युत्सृष्टदेहो न किञ्चिदपि परिकर्म करोति २॥ ३८१८ ॥
सम्प्रति 'चियत्तदेहे' इति व्याख्यायते। तच्च त्यक्तं द्विधा-द्रव्यतो भावतश्च। तत्र द्रव्यत आह
जुद्धपराजिय अट्टण, फलहियमल्ले निरुत्त-परिकम्मे। गूंहण मच्छियमल्ले, तइयदिणे दव्वतो चत्तो ॥ ३८१९॥ इदं कथानकं प्रबन्धेनाऽऽवश्यकटीकायामुक्तम्, इह तु ग्रन्थगौरवभयान्न लिख्यते,
गाथा ४३८१८-३८२४
उपसर्गस्वरूपम्
|
|१४९२ (A)
१. गहणं म
खं. वा. ॥
For Private And Personal