SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kondra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १६६६ (A)] एतदेवाहपढमस्स य कज्जस्स य, पढमेण पदेण सेवियं जं तु । बिइए छक्के अन्भिंतरं तु सेसेसु वि पएसु॥ ४४५२॥ इयमपि प्राग्वत् । नवरं सेसेसु वि पएसु इति शेषेष्वप्कायादिपदेषु वदेत् ॥ ४४५२ ॥ पढमस्स य कज्जस्स य, पढमेण पएण सेवियं जं तु । तइए छक्के अब्भिंतरं तु पढमं भवे ठाणं ॥ ४४५३॥ प्रथमस्य कार्यस्य दर्पलक्षणस्य प्रथमेन पदेन दर्परूपेण यत् सेवितम्। कथम्भूतम् ? इत्याह-तृतीये षट्के अकल्पगृहिभाजनादिलक्षणे अभ्यन्तरम् अन्तर्गतम्। कतरत् ? इत्याहप्रथमम् अकल्पलक्षणं भवेत् स्थानम्। एवं गृहिभाजने पल्यङ्के निषद्यायां स्नाने शोभायां च यथाक्रमं "बिइयं भवे ठाणं" इत्यादिपदसञ्चारतः पञ्च गाथा वक्तव्याः ॥ ४४५३॥ तथा चाह गाथा ४४५२-४४६० आलोचनाक्रमः १६६६ (A) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy