________________
Shri Mahavir Jain Aradhana Kondra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
दशम
उद्देशकः १६६६ (A)]
एतदेवाहपढमस्स य कज्जस्स य, पढमेण पदेण सेवियं जं तु । बिइए छक्के अन्भिंतरं तु सेसेसु वि पएसु॥ ४४५२॥ इयमपि प्राग्वत् । नवरं सेसेसु वि पएसु इति शेषेष्वप्कायादिपदेषु वदेत् ॥ ४४५२ ॥ पढमस्स य कज्जस्स य, पढमेण पएण सेवियं जं तु । तइए छक्के अब्भिंतरं तु पढमं भवे ठाणं ॥ ४४५३॥
प्रथमस्य कार्यस्य दर्पलक्षणस्य प्रथमेन पदेन दर्परूपेण यत् सेवितम्। कथम्भूतम् ? इत्याह-तृतीये षट्के अकल्पगृहिभाजनादिलक्षणे अभ्यन्तरम् अन्तर्गतम्। कतरत् ? इत्याहप्रथमम् अकल्पलक्षणं भवेत् स्थानम्। एवं गृहिभाजने पल्यङ्के निषद्यायां स्नाने शोभायां च यथाक्रमं "बिइयं भवे ठाणं" इत्यादिपदसञ्चारतः पञ्च गाथा वक्तव्याः ॥ ४४५३॥
तथा चाह
गाथा ४४५२-४४६० आलोचनाक्रमः
१६६६ (A)
For Private And Personal