________________
Shri Mahavir Jain Araphaca Kendra
www.kobatirth.org
Acharya Shri, Kailashpagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
दशम
उद्देशकः १६६५ (B)
पढमस्स य कजस्स य, पढमेण पएण सेवियं जं तु । पढमे छक्के अन्भिंतरं तु सेसेसु वि पएसु ॥ ४४५०॥
अक्षरगमनिका प्राग्वत् । नवरं सेसेसु वि पएसु इति आद्यं पादत्रयममुञ्चता शेषेष्वपि |x मृषावादादिषु पदेषु “बिइयं भवे ठाणं", "तइयं भवे ठाणं" इत्यादि पदसञ्चारतो वक्तव्यम् |* ॥ ४४५०॥
पढमस्स य कज्जस्स य, पढमेण पएण सेवियं जं तु । बिइए छक्के अन्भिंतरं तु पढमं भवे ठाणं ॥ ४४५१॥
प्रथमस्य कार्यस्य दर्पलक्षणस्य प्रथमेन पदेन दर्परूपेण यत् सेवितं द्वितीये षट्के ||६-४५१ कायषट्के अभ्यन्तरम् अन्तर्गतम् । तत् कतरत् ? इत्याह- प्रथमं पृथिवीकायलक्षणं भवेत् | आलोचनाक्रमः स्थानम् । एवमकाये तेजस्काये वायुकाये वनस्पतिकाये त्रसकाये च यथाक्रमं "बिइयं भवे ||१६६५ (B) ठाणं" । "तइयं भवे ठाणं" इत्यादिपदसञ्चारतः पूर्वक्रमेण पञ्चगाथा वक्तव्याः ॥ ४४५१ ॥
गाथा
For Private And Personal