________________
Shri Mahavir Jain Aradhapa Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् दशम उद्देशकः
१६६५ (A)
पढमस्स य कंजस्स य, पढमेण पएण सेवियं जं तु । पढमे छक्के अब्भिंतरं तु पढमं भवे ठाणं ॥ ४४४८॥ [जी.भा. ६१८]
इह प्रथमं कार्यं दर्पलक्षणम्, तस्य प्रथमतः स्थापितत्वात् तस्य प्रथमस्य कार्यस्य : सम्बन्धिना प्रथमेन पदेन दर्पलक्षणेन यत् सेवितम् । कथम्भूतम् ? इत्याह- प्रथमे षट्के व्रतषट्करूपे अभ्यन्तरम् अन्तर्गतम् । तत् कतरद् ? इत्याह- प्रथमं प्राणातिपातलक्षणं भवेत् स्थानम् ॥ ४४४८॥
एवं मृषावादे अदत्तादाने मैथुने परिग्रहे रात्रिभोजने च वक्तव्यम् । पाठोऽप्येवमुच्चारणीयःपढमस्स य कज्जस्स य, पढमेण पएण सेवियं जं तु ।
गाथा पढमे छक्के अब्भिंतरं तु बीयं भवे ठाणं ॥ ४४४९ ॥
४४४४६-४४५१ एवं "तइयं भवे ठाणं" जाव "छटुं भवे ठाणं" ॥ ४४४९ ॥
आलोचनाक्रमः एतदेव कथयन्नाह
|१६६५ (A) १. कजस्सा-ला. एवमग्रेऽपि । २. सेवियं होजा-ला. एवमग्रेऽपि
For Private And Personal