________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देश :
१६६४ (B)
www.kobatirth.org
एयन्नतरागाढे, 'दंसण नाणे य चरण सालंबो ।
पडिसेविउं कयाई होइ, समत्थो पसत्थेसु ॥ ४४४६ ॥ [ जी. भा ६१५]
Acharya Shri Kailashsagarsuri Gyanmandir
एतेषाम् अनन्तरोदितानामन्यतरस्मिन् आगाढे समुपस्थिते दर्शन - ज्ञान चरणसालम्बः प्रतिसेव्य अकल्प्यप्रतिसेवनां कृत्वा कदाचित् प्रशस्तेषु शुभेषु प्रयोजनेषु कर्त्तव्येषु समर्थो भवति, तत एषा कल्पिका प्रतिसेवना ॥ ४४४६ ॥
ठावे दप्प-कप्पे, हेट्ठा दप्पस्स दस पए ठावे ।
कंप्पस्स चउव्वीसति, तेसिमहऽट्ठारस पयाई ॥ ४४४७॥ [जी.भा ६१७]
प्रथमतो दर्प-कल्पौ स्थापयित्वा तदनन्तरं दर्पस्याधस्ताद् दर्पादीनि पदानि स्थापय, कल्पस्याधो दर्शनादीनि चतुर्विंशति पदानि । तेषां दश चतुर्विंशतिपदानामधो व्रतषट्कादीन्यष्टादशपदानि स्थापयेत् ॥ ४४४७ ॥
सम्प्रत्यालोचनाक्रममाह
१. सदसणे नाणचरण' ला ॥ २. कप्पाधो. ला ॥
For Private And Personal
गाथा
४४४६ - ४४५१ आलोचनाक्रमः
१६६४ (B)