SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देश : १६६४ (B) www.kobatirth.org एयन्नतरागाढे, 'दंसण नाणे य चरण सालंबो । पडिसेविउं कयाई होइ, समत्थो पसत्थेसु ॥ ४४४६ ॥ [ जी. भा ६१५] Acharya Shri Kailashsagarsuri Gyanmandir एतेषाम् अनन्तरोदितानामन्यतरस्मिन् आगाढे समुपस्थिते दर्शन - ज्ञान चरणसालम्बः प्रतिसेव्य अकल्प्यप्रतिसेवनां कृत्वा कदाचित् प्रशस्तेषु शुभेषु प्रयोजनेषु कर्त्तव्येषु समर्थो भवति, तत एषा कल्पिका प्रतिसेवना ॥ ४४४६ ॥ ठावे दप्प-कप्पे, हेट्ठा दप्पस्स दस पए ठावे । कंप्पस्स चउव्वीसति, तेसिमहऽट्ठारस पयाई ॥ ४४४७॥ [जी.भा ६१७] प्रथमतो दर्प-कल्पौ स्थापयित्वा तदनन्तरं दर्पस्याधस्ताद् दर्पादीनि पदानि स्थापय, कल्पस्याधो दर्शनादीनि चतुर्विंशति पदानि । तेषां दश चतुर्विंशतिपदानामधो व्रतषट्कादीन्यष्टादशपदानि स्थापयेत् ॥ ४४४७ ॥ सम्प्रत्यालोचनाक्रममाह १. सदसणे नाणचरण' ला ॥ २. कप्पाधो. ला ॥ For Private And Personal गाथा ४४४६ - ४४५१ आलोचनाक्रमः १६६४ (B)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy