________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देश:
१५२३ (A)
www.kobatirth.org
तद् घोषणकं श्रुत्वा कोऽपि धर्मकथालब्धिसम्पन्नो दानादिप्रधान श्राद्धकलितं तद् रमणीयं क्षेत्रमिति कृत्वा तत्र गच्छेत् ॥ ३९२५ ।।
संथव - कहाहि आउट्टिऊण अत्तीकरेइ ते सड्ढे ।
विय तेसु परिणया, इयरे वि तहिं अणुप्पत्ता ॥ ३९२६ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
संस्तवेन धर्मकथाभिश्च तान् श्राद्धान् आवर्त्य आवर्ण्य आत्मीकरोति, तेऽपि च श्राद्धास्तेषु परिणताः, इतरेऽपि च क्षेत्रिकास्तत्र अनु पश्चात् प्राप्ताः ॥ ३९२६ ॥
हत्ति तेहि भणिते, सड्ढे पुच्छंति, ते वि य भांति । अच्छह भंते ! दोहऽवि, न तेसि इच्छाए सच्चित्तं ॥ ३९२७॥
तैः क्षेत्रिकैः निर्गच्छतेति भणिते ते पूर्वाऽऽगताः श्राद्धान् पृच्छन्ति- 'यामो वयम्, न निष्कास्यमानास्तिष्ठामः ' । तेऽपि च श्राद्धाः क्षेत्रिकान् समागत्य भणन्ति - 'आसीध्वं भदन्त ! यूयं द्वयेऽपि, यतो द्वयोरपि वयं वर्त्तिष्यामहे । तत्र तेषां पूर्वागतानाम् इच्छया सचित्तम्, उपलक्षणमेतत्, उपधिश्च न भवति, किन्तु क्षेत्रिकाणामेवेति ॥ ३९२७ ॥ १. पूर्व मु.॥
For Private And Personal
गाथा |३९२३-३९२९ क्षेत्रानुज्ञापना
१५२३ (A)