SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देश: १५२३ (A) www.kobatirth.org तद् घोषणकं श्रुत्वा कोऽपि धर्मकथालब्धिसम्पन्नो दानादिप्रधान श्राद्धकलितं तद् रमणीयं क्षेत्रमिति कृत्वा तत्र गच्छेत् ॥ ३९२५ ।। संथव - कहाहि आउट्टिऊण अत्तीकरेइ ते सड्ढे । विय तेसु परिणया, इयरे वि तहिं अणुप्पत्ता ॥ ३९२६ ॥ Acharya Shri Kailashsagarsuri Gyanmandir संस्तवेन धर्मकथाभिश्च तान् श्राद्धान् आवर्त्य आवर्ण्य आत्मीकरोति, तेऽपि च श्राद्धास्तेषु परिणताः, इतरेऽपि च क्षेत्रिकास्तत्र अनु पश्चात् प्राप्ताः ॥ ३९२६ ॥ हत्ति तेहि भणिते, सड्ढे पुच्छंति, ते वि य भांति । अच्छह भंते ! दोहऽवि, न तेसि इच्छाए सच्चित्तं ॥ ३९२७॥ तैः क्षेत्रिकैः निर्गच्छतेति भणिते ते पूर्वाऽऽगताः श्राद्धान् पृच्छन्ति- 'यामो वयम्, न निष्कास्यमानास्तिष्ठामः ' । तेऽपि च श्राद्धाः क्षेत्रिकान् समागत्य भणन्ति - 'आसीध्वं भदन्त ! यूयं द्वयेऽपि, यतो द्वयोरपि वयं वर्त्तिष्यामहे । तत्र तेषां पूर्वागतानाम् इच्छया सचित्तम्, उपलक्षणमेतत्, उपधिश्च न भवति, किन्तु क्षेत्रिकाणामेवेति ॥ ३९२७ ॥ १. पूर्व मु.॥ For Private And Personal गाथा |३९२३-३९२९ क्षेत्रानुज्ञापना १५२३ (A)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy