________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः
१५२३ (B)
www.kobatirth.org
असंथरे अनिताणं कुल-गण-संघे य होइ ववहारो ।
वइयं पुण खेत्तं होइ पमाणेण बोधव्वं ? ॥ ३९२८ ॥
असंस्तरे अन्यत्रासंस्तरणे पुनरनिर्गच्छतां कुले गणे सङ्घ च भवति व्यवहारः । कियत् पुनः क्षेत्रं भवति प्रमाणेन बोद्धव्यम् ॥ ३९२८ ॥
तत्राह
एत्थ सकोसमकोसं मूलनिबद्धं गामममुयंताण ।
सच्चित्ते अच्चित्ते, मीसे य विदिन्नकालम्मि ॥ ३९२९ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
अत्र क्षेत्रमार्गणायां यत् [ वर्षाप्रायोग्यं ] क्षेत्रं मासप्रायोग्यं वा तत् सक्रोशमक्रोशं च । तत्र यत् सक्रोशं तत् पूर्वादिषु दिक्षु प्रत्येकं सगव्यूतम् ऊद्धर्वम् अधश्चार्द्धक्रोशम्, अर्द्धयोजने. च समन्ततो यस्य ग्रामाः सन्ति । अक्रोशं नाम- यस्य मूलनिबन्धात् परतः षण्णां दिशामन्यतरस्यामेकस्यां द्वयोस्तिसृषु वा दिक्षु अटवी-जल- श्वापद-स्तेन पर्वत-नदीव्याघातेन
For Private And Personal
गाथा |३९२३-३९२९ क्षेत्रानुज्ञापना
१५२३ (B)