________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
दशम
उद्देशकः १५२४ (A)|M
गमनं भिक्षाचर्या च न सम्भवति तद् मूलनिबद्धमात्रमक्रोशम्, तं ग्रामममुञ्चताम्। किमुक्तं भवति ? तस्मिन् सक्रोशे अक्रोशे वा क्षेत्रे स्थितानामृतुबद्धे काले निष्कारणमेकैको मासः कालः वितीर्णः अनुज्ञातः, कारणेन पुनर्भूयानपि कालः, वर्षासु निष्कारणं चत्वारो मासाः कालो वितीर्णः, कारणेन पुनरतिप्रभूतोऽपि। एवं वितीर्णे काले सचित्ते अचित्ते मिश्रे चावग्रहो भवति, नाऽवितीर्णे काले। तेषामसंस्तरणे अनिर्गच्छतां तत् साधारणं भवति क्षेत्रम्। तत्र चायं क्षेत्रव्यवहारः ॥ ३९२९॥
अत्थि बहु वसभगामा, कुदेस-नगरोवमा सुहविहारा। बहुगच्छुवग्गहकरा, सीमच्छेएण वसियव्वं ॥ ३९३०॥
विवक्षितस्य स्थानस्य समन्ततः सन्ति वृषभग्रामाः। किंविशिष्टाः ? इत्याह- कुदेश- 18|३९३०-३९३६ नगरोपमा बहुगच्छोपग्रहकारिण[सुखविहारास्तेषु सीमाच्छेदेन वस्तव्यम् ॥ ३९३०॥ |
तत्र वृषभक्षेत्रं द्विविधम् ऋतुबद्धे वर्षाकाले च। एकैकं त्रिविधम्, तद्यथा- जघन्यं १
गाथा
| क्षेत्रव्यवहारः
१. वसहग्गामा- ला.। वसहुग्गामा-मु.॥
For Private And Personal