________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailaspsagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
दशम
उद्देशकः १६७३ (A)
उद्धारणा विधारण, संधारण संपधारणा चेव । नाऊण धीरपुरिसा, धारणववहार तं बिंति ॥ ४४८४॥
[तुला. जी.भा. ६५५] धारणायाश्चत्वार्यकार्थिकानि । तद्यथा- उद्धारणा १ विधारणा २ सन्धारणा ३ सम्प्रधारणा च। तया धारणया-छेदश्रुतार्थावधारणलक्षणया यः सम्यग् ज्ञात्वा व्यवहारः प्रयुज्यते तं धारणाव्यवहारं धीरपुरुषा ब्रुवते ॥ ४४८४ ॥
सम्प्रत्येतेषामेव चतुर्णामेकार्थिकानां शब्दव्युत्पत्तिमाहपाबल्लेण उवेच्च व, उद्धियरपयधारणा उ उद्धारा १। विविहेहिं पगारेहिं, धारेयव्वं विधारा उ २ ॥ ४४८५॥ सं एगीभावम्मी, 'धृञ् धरणे' ताणि एक्कभावेण ।
धारेयऽत्थपयाणि उ, तम्हा संधारणा होइ ३ ॥ ४४८६॥ १. धी धरणे - ला.॥
गाथा ४४८१-४४८८
धारणाव्यवहारः
|१६७३ (A)
For Private And Personal