SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री । व्यवहारसूत्रम् दशम उद्देशकः १५४० (B) सुय-सुहदुक्खे खेत्ते मग्गे विणओवसंपयाए य। बावीस पुव्वसंथुय वयंस दिट्ठाऽऽभढे य सव्वे य ॥ ३९८५॥ श्रुतोपसम्पदि उपसम्पद्यमानो द्वाविंशतिं लभते। तद्यथा- षड् अमिश्रवल्ल्याम्- माता१ पितार भ्राता३ भगिनी४ पुत्रो५ दुहिता६ इत्येवंरूपान्। षोडश मिश्रवल्ल्याम्, तद्यथा- मातुर्माता१ पिता२ भ्राता३ भगिनी४। एवं पितुरपि ४। भ्रात्रादीनां तु चतुर्णां प्रत्येकं द्विकम् तद्यथा8 पुत्रो दुहिता च। सुखदुःखोपसम्पदि पूर्वसंस्तुतान् माता-पितृसम्बद्धान्, उपलक्षणमेतत् मित्र वयस्यप्रभृतीनि च। क्षेत्रोपसम्पदि वयस्यान्, इदमप्युपलक्षणम्, पूर्वसंस्तुतान् पश्चात्संस्तुतान् नालबद्धवल्लीद्विकं च लभते। मार्गोपसम्पदि दृष्टाऽऽभाषितान्, चशब्दाद् वल्लीद्विकं मित्राणि च। विनयोपसम्पदि सर्वान् लभते, नवरं निवेदयति ॥ ३९८५ ॥ एतदेवाहखेत्ते मित्तादीया, सुतोवसंपन्नतो उ छल्लभते। अम्मापिउसंबद्धे, सुहदुक्खी ईयरो दिढे ॥ ३९८६॥ गाथा ३९८३-३९९१ क्षेत्रादिषु व्यवहारः |१५४० (B) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy