________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः
१५४० (A)
सम्प्रति "दोन्नि वि नमन्ती'त्यत्र मतान्तरमाहकेई भणंति ओमो, नियमेण निवेयइ इच्छ इयरस्स। तं तु न जुज्जति जम्हा, पक्किल्लगसालिदिटुं तो ॥ ३९८३॥
केचिद् ब्रुवते- नियमेन अवमः अवमरत्नाधिको निवेदयति, इतरस्य रत्नाधिकस्य | इच्छा यदि प्रतिभासते ततो निवेदयति, नो चेनोति। तच्च न युज्यते, यस्मात् पक्वशालिदृष्टान्त उपन्यस्तः, स चोभयनमनसूचक इति ॥ ३९८३ ॥
सम्प्रति द्वयोः नमनमाहवंदणाऽऽलोयणा चेव, तहेव य निवेयणा।
३९८३-३९९१ सेहेण उ पउत्तम्मि, इयरो पच्छ कुव्वती ॥ ३९८४ ॥
क्षेत्रादिषु
व्यवहारः शैक्षेण अवमरत्नाधिकेन वन्दने आलोचनायां तथैव च निवेदने सचित्तादेः कृते || पश्चाद् इतरः रत्नाधिकस्तस्य पुरतो वन्दनमालोचनां निवेदनं च करोति ॥ ३९८४॥
|४|१५४० (A) सम्प्रति क्षेत्र-श्रुत-सुखदुःख-मार्ग-विनयोपसम्पत्सु यदाभाव्यं तदुपदर्शयति
गाथा
For Private And Personal