SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १५४१ (A) क्षेत्रे उपसम्पद्यमानो मित्रादीन् लभते, आदिशब्दात् पूर्व-पश्चात्संस्तुतान् नाल-वल्लीद्विकमाहारं मात्रकत्रिकं संस्तारं वसतिं चेति परिग्रहः । श्रुतोपसम्पन्नो लभते षड् मात्रादिकान् मिश्रां च वल्लिं मातृ-पितृसम्बद्धाम्। सुखदुःखी सुखदुःखोपसम्पन्नो माता-पितृसम्बद्धान् लभते वयस्यादींश्च। इतर: मार्गोपसम्पन्नो दृष्टाभाषितान्, उपलक्षणमेतत्, वल्लिद्विकं मित्राणि च लभते। विनयोपसम्पन्नस्याऽऽभाव्यं सुप्रतीतमिति न व्याख्यातम् ॥ ३९८६॥ इच्चेयं पंचविहं, जिणाण आणाए कुणइ सट्ठाणे। पावइ धुवमाराहं, तव्विवरीए विवच्चासं ॥ ३९८७॥ इत्येवं पञ्चविधं क्षेत्र-श्रुतादिभेदतः पञ्चप्रकारमाभवद्व्यवहारं स्वस्थाने आत्मीये आत्मीये || ३९८३-३९९१ स्थाने, यथा क्षेत्रोपसम्पदि यद् उपसम्पद्यमानस्य आऽऽभवति तत् तथैव व्यवहरति। एवं || क्षेत्रादिषु शेषेष्वपि स्थानेषु वक्तव्यम्। जिनानामाज्ञया करोति परिपालयति स ध्रुवमन्ते आराधनां व्यवहारः प्राप्नोति, जिनाज्ञायाः परिपालितत्वात् । तद्विपरीतः आभवद्व्यवहारविपर्यासकारी विपर्यासं |१५४१ (A) प्राप्नोति, नाराधनामन्तकाले प्राप्नोतीति भावः ॥ ३९८७ ॥ गाथा X.I For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy