________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् दशम उद्देशकः
१५४१ (A)
क्षेत्रे उपसम्पद्यमानो मित्रादीन् लभते, आदिशब्दात् पूर्व-पश्चात्संस्तुतान् नाल-वल्लीद्विकमाहारं मात्रकत्रिकं संस्तारं वसतिं चेति परिग्रहः । श्रुतोपसम्पन्नो लभते षड् मात्रादिकान् मिश्रां च वल्लिं मातृ-पितृसम्बद्धाम्। सुखदुःखी सुखदुःखोपसम्पन्नो माता-पितृसम्बद्धान् लभते वयस्यादींश्च। इतर: मार्गोपसम्पन्नो दृष्टाभाषितान्, उपलक्षणमेतत्, वल्लिद्विकं मित्राणि च लभते। विनयोपसम्पन्नस्याऽऽभाव्यं सुप्रतीतमिति न व्याख्यातम् ॥ ३९८६॥
इच्चेयं पंचविहं, जिणाण आणाए कुणइ सट्ठाणे। पावइ धुवमाराहं, तव्विवरीए विवच्चासं ॥ ३९८७॥ इत्येवं पञ्चविधं क्षेत्र-श्रुतादिभेदतः पञ्चप्रकारमाभवद्व्यवहारं स्वस्थाने आत्मीये आत्मीये ||
३९८३-३९९१ स्थाने, यथा क्षेत्रोपसम्पदि यद् उपसम्पद्यमानस्य आऽऽभवति तत् तथैव व्यवहरति। एवं || क्षेत्रादिषु शेषेष्वपि स्थानेषु वक्तव्यम्। जिनानामाज्ञया करोति परिपालयति स ध्रुवमन्ते आराधनां
व्यवहारः प्राप्नोति, जिनाज्ञायाः परिपालितत्वात् । तद्विपरीतः आभवद्व्यवहारविपर्यासकारी विपर्यासं |१५४१ (A) प्राप्नोति, नाराधनामन्तकाले प्राप्नोतीति भावः ॥ ३९८७ ॥
गाथा
X.I
For Private And Personal