________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः
१५४१ (B)
www.kobatirth.org
इच्चेसो पंचविहो, ववहारो आभवंतितो नाम ।
पच्छित्ते ववहारं, सुण वच्छ ! समासतो वोच्छं ॥ ३९८८ ॥
इत्येष आभवन्तिको नाम व्यवहारः पञ्चविध उक्तः । अत ऊर्ध्वं प्रायश्चित्ते व्यवहारं समासतो वक्ष्ये । तं च वत्स ! वक्ष्यमाणं शृणु ॥ ३९८८ ॥
सो पुण चउव्विहो दव्व-खेत्त - काले य होति भावे य । सच्चित् अच्चित्ते, दुविहो पुण होइ दव्वम्मि ॥ ३९८९ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
स पुनः प्रायश्चित्तव्यवहारश्चतुर्विधः । तद्यथा - द्रव्ये क्षेत्रे काले भावे च । तत्र द्रव्ये पुनर्द्विविधो भवति । तद्यथा- सचित्ते अचित्ते च ॥ ३९८९ ॥
तत्र प्रथमतः सचित्ते विवक्षुरिदमाह-
पुढवि - दग - अगणि- मारुय - वणस्सइ-तसेसु होति सच्चित्ते । अचित्ते पिंड उवही, दस पन्नरसेव सोलसगे ॥ ३९९०॥ संघट्टण - परियावण - उद्दवणा वज्जणाए सद्वाणं । दाणं तु चत्थादी, तत्तियमेत्ता व कल्लाणा ॥ ३९९१ ॥
For Private And Personal
गाथा
| ३९८३-३९९१ क्षेत्रादिषु
व्यवहारः
१५४१ (B)