________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् दशम
उद्देशकः १५३४ (B)
भवति तथापि यदि तस्य सुखदुःखितस्य समीपे उपतिष्ठते तदा स तं लभते ॥ ३९६४ ॥
एतदेव सविशेषमभिधित्सुराहसुखदुक्खिएण जइ ऊ परखेत्तुवसामितो तहिं कोई। बेति अभिनिक्खमामी सो ऊ खेत्तिस्स आभवति ॥ ३९६५॥
तेन सुखदुःखितेन यदि तत्र परक्षेत्रे कोऽपि उपशमितः सम्यक्त्वं ग्राहितो भवति | तत्कालमेव च ब्रूते- अभिनिष्क्रमामि प्रव्रज्यां प्रतिपद्ये तदा सः क्षेत्रिणः क्षेत्रिकस्याऽऽभवति, न तु सुखदुःखितस्य ॥ ३९६५ ॥
अह पुण गाहितो दंसण,ताहे से होति उवसमेंतस्स। कम्हा? जम्हा सावए, तिन्नि वरिसाणि पुष्वदिसा ॥ ३९६६ ॥ अथ पुनः दर्शनं सम्यक्त्वं तेन सुखदुःखितेन पूर्वं ग्राहितस्ततः से तस्य उपशमयतः
४|१५३४ (B) सद्देशनया प्रतिबोधयतः स आभवति। कस्मात् इति चेत् ? अत आह- यस्मात् श्रावके N/ त्रीणि वर्षाणि पूर्वदिग् भवति पूर्वायत्तता भवति ॥ ३९६६ ॥
गाथा ४३९६४-३९७०
सुखदुःखोपसम्पत्
For Private And Personal