________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् दशम
उद्देशकः १५३५ (A)
एएण कारणेणं, सम्मद्दिष्टुिं तु न लभते खेत्ती। एसो उवसंपन्नो, अभिधारेंतो इमो होति ॥ ३९६७॥
एतेन कारणेन सम्यग्दृष्टिं पूर्वग्राहितसम्यग्दर्शनं क्षेत्री क्षेत्रिको न लभते। एष | सुखदु:खोपसम्पदमुपसम्पन्न उक्तः । साम्प्रतमभिधारयन् वक्तव्यः । सः अयं वक्ष्यमाणो भवति ॥ ३९६७॥
तमेवाहमग्गण कहण परंपर, अभिधारेंतेण मंडलीऽछिन्ना। एवं खलु सुहदुःखे, सचित्तादीउ मग्गणा कया ॥ ३९६८॥
गाथा
३९६४-३९७० सुखदुःखनिमित्तमन्यं गच्छमुपसम्पद्यमानस्य मार्गणा भवति- कुत्र स गच्छो विद्यते? |
सुखदुःखो[इत्येवं] गवेषयन् गच्छति। ततः केनापि तस्य कथनं भवति, यथा- अमुकस्थाने स ४ पसम्पत् गच्छोऽस्तीति। ततस्तेनाभिधारयता परम्परा आवली छिन्ना अनन्तरा मण्डली अच्छिन्ना प्रागिव :
४१५३५ (A) परिभाव्या। परिभाव्य च यद् यस्याऽऽभवति तत् तस्मै दातव्यम्। इयमत्र भावनाआवलिकायां मण्डल्यां वा वल्लीद्विकमभिधारयत आभवति। शेषं तु यत् स लभते तत्
For Private And Personal