SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १५२६ (B) दोण्हं अणंतरा होति, तिगमादी परंपरा। सट्ठाणं पुणरेंतस्स, केवलं तु निवेयणा ॥ ३९३९॥ अत्र ‘अस्य पार्श्वे श्रुतमध्येष्ये' इति कश्चिदभिधारयन् व्रजति। सोऽपि श्रुतवान् अन्यत्राभिधारयन् व्रजति, सोऽप्यन्यम् यदि वा तमेवाभिधारयति ॥ ३९३८ ॥ अत्र द्वयोरनन्तरा श्रुतोपसम्पद् भवति त्रिकादीनां तु परम्परा। स्वस्थानं पुनरागच्छतः केवलं तस्याभिधारितस्य निवेदना कर्त्तव्या, यथा-'अहं स्वस्थानं गमिष्यामीति' ॥ ३९३९।। साम्प्रतमनन्तरायां परम्परायां चाभिधारणायामाभवन्तमाह अछिन्नोवसंपयाए, गमणं सट्ठाण जत्थ वा छिन्नं। मग्गण कहण परंपर, छम्मीसं चेव वल्लिदुगं ॥ ३९४०॥ गाथा अछिन्नोपसम्पद् नाम अभिधार्यमाणो यद्यन्यं ना भिधारयति, तस्य हि लाभो नान्येन ||३९३७-३९४३ छिद्यते। तस्यामछिन्नोपसम्पदि योऽभिधार यतां लाभः स स्वस्थानं गच्छति, श्रुतद्वारम् योऽभिधारितस्तस्यान्येनाच्छिन्नस्सन गच्छतीत्यर्थः। अथ छिन्ना उपसम्पत् तत आदित आरभ्य १५२६ (B) यत्र छिन्ना उपसम्पत् तत्र सर्वेषां लाभो गच्छति। इहाभिधारयन् योऽभिधारितस्तं प्रति सम्प्रस्थितः, स चापान्तराले यद्यन्यमभिधारयति आत्मीये वा गच्छे प्रतिनिवर्त्तते तदा For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy