________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् दशम
उद्देशकः १५६८ (A)
क्षेत्रं मालवादिकम्, अथवा यत् साधुभावितं तत् तथारूपेण ज्ञात्वा विधिना जिनभणितेन वादः प्रयोक्तव्यः, नान्यथा॥ ४०९४॥
गतं क्षेत्रद्वारम् ३। वस्तुद्वारमाहवत्थु परवादी ऊ, बहुआगमितो न वावि णाऊणं। राया वा रायमच्चो, दारुणभद्दस्सभावो त्ति ॥ ४०९५॥ [जी.भा.१९६]
वस्तु परवादी बह्वागमिको न वा। यदि वा राजा राजामात्यो वा, दारुणस्वभावो भद्रस्वभावो वेति ज्ञात्वा वादः प्रयोक्तव्यः ॥ ४०९५ ॥ तदेवमुक्ता प्रयोगमतिसम्पच्चतुष्प्रकारा। सम्प्रति सङ्ग्रहपरिज्ञां चतुष्प्रकारामाहबहुजणजोग्गं खित्तं, पेहे१ तह फलग-पीढमादिण्णे। वासासु एय दोन्नि वि२, काले य समाणए कालं३॥ ४०९६॥
[जी.भा.१९८]
गाथा ४०९५-४१०२ संग्रहपरिज्ञा
सम्पत्
१५६८ (A)
१. वत्थु पुण पए० जी.भा.॥
For Private And Personal