SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir www.kobatirth.org श्री व्यवहार-II सूत्रम् दशम उद्देशकः १५६७ (B) यथा प्रयोगभिषग् येन औषधेनाऽऽतुरस्य व्याधिः छिद्यते तद् जानाति, ज्ञात्वा च | । तत् प्रयुङ्क्ते इति। एवम् अमुना प्रकारेण निजशक्तिं ज्ञात्वा वादो धर्मकथा वा कर्त्तव्या, नान्यथा ॥ ४०९२ ॥ गतमात्मद्वारम् १ । अधुना पुरुषद्वारमाहपुरिसं उवासगादी, अहवा वी जाणगाइयं परिसं। पुव्वं तु गमेऊणं, ताहे वातो पयोत्तव्वो२ ॥ ४०९३॥ [जी.भा.१९४] पुरुषमुपासकादिकम्, अथवा ज्ञकादिकम्, ज्ञकामज्ञकां दुर्विदग्धां वा पर्षदं पूर्वं । गमयित्वा पश्चाद् वादः प्रयोक्तव्यः, नान्यथा ॥ ४०९३ ॥ गतं पुरुषद्वारम् । अधुना क्षेत्रद्वारमाहखेत्तं मालवमादी, अहवा वी साहुभावियं जं तु। |१५६७ (B) नाऊण तहा विहिणा, वातो उ तहिं पयोत्तव्वो ॥ ४०९४॥ [जी.भा.१९५] गाथा ४०८७-४०९४ गणिसम्पत् For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy