________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
www.kobatirth.org
श्री
व्यवहार-II
सूत्रम् दशम
उद्देशकः १५६७ (B)
यथा प्रयोगभिषग् येन औषधेनाऽऽतुरस्य व्याधिः छिद्यते तद् जानाति, ज्ञात्वा च | । तत् प्रयुङ्क्ते इति। एवम् अमुना प्रकारेण निजशक्तिं ज्ञात्वा वादो धर्मकथा वा कर्त्तव्या, नान्यथा ॥ ४०९२ ॥
गतमात्मद्वारम् १ । अधुना पुरुषद्वारमाहपुरिसं उवासगादी, अहवा वी जाणगाइयं परिसं। पुव्वं तु गमेऊणं, ताहे वातो पयोत्तव्वो२ ॥ ४०९३॥ [जी.भा.१९४]
पुरुषमुपासकादिकम्, अथवा ज्ञकादिकम्, ज्ञकामज्ञकां दुर्विदग्धां वा पर्षदं पूर्वं । गमयित्वा पश्चाद् वादः प्रयोक्तव्यः, नान्यथा ॥ ४०९३ ॥ गतं पुरुषद्वारम् । अधुना क्षेत्रद्वारमाहखेत्तं मालवमादी, अहवा वी साहुभावियं जं तु।
|१५६७ (B) नाऊण तहा विहिणा, वातो उ तहिं पयोत्तव्वो ॥ ४०९४॥ [जी.भा.१९५]
गाथा ४०८७-४०९४ गणिसम्पत्
For Private And Personal