________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् दशम
उद्देशकः
१५६७ (A)
बहु१ बहुविधं२ पौराणं३ दुर्द्धरम्४ अनिश्रितं५ तथैवासंदिग्धं६ धरणमिति धारणायाः षड् भेदाः । तत्र बहु-बहुविधाऽनिश्रिताऽसन्दिग्धानि तथैव। पौराणं नाम यत् पुरा चिरकाले वाचितम्। दुर्द्धरं नाम नयैर्भङ्गैर्वा गुपिलत्वाद् महता कष्टेन धार्यम् ॥ ४०९० ॥
सम्प्रति प्रयोगमतिसम्पदं चतुर्भेदामाहएत्तो उ पयोगमती, चउव्विहा होइ आणुपुवीए। आय१पुरिसं२ च खेत्तं३,वत्थु४ विदिय पउंजए वायं ॥४०९१॥ [जी.भा.१९२]
अत ऊर्ध्वं प्रयोगमतिश्चतुर्दा [भवति, सा च] आनुपूर्व्या परिपाट्या वक्ष्यते। तामेवाह-आत्मानं१ पुरुषं२ क्षेत्रं३ वस्तु४ विदित्वा ज्ञात्वा वादं प्रयुङ्क्ते, उपलक्षणमेतत्, धर्मकथादिकं वा ॥ ४०९१ ॥
तत्राऽऽत्मद्वारमाहजाणति पयोगभिसजो, वाही जेणाऽऽतुरस्स छिज्जइ उ।
१५६७ (A) इय वातो य कहा वा, नियसत्तिं नाउ कायव्वा१ ॥ ४०९२॥ [जी.भा.१९३] ||
गाथा |४०८७-४०९४
गणिसम्पत्
For Private And Personal