SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देश : १५६८ (B) www.kobatirth.org पूए अहागुरुं पि ४, चउहा एसा उ संगहपरिण्णा । एएसिं तु विभागं वोच्छामि अहाणुपुव्वीए ॥ ४०९७ ॥ [तुला.जी.भा. १९९] Acharya Shri Kailashsagarsuri Gyanmandir वर्षासु बहुजनयोग्यं क्षेत्रं प्रेक्षयति । तथा फलक-पीठं समाहारो द्वन्द्वः, पीठकफलकानीत्यर्थः । यतो वर्षासु एते द्वे अपि पीठ - फलके आचीर्णे २ । तथा काले स्वाध्यायादिसम्बन्धिनि प्राप्तावसरे तं कालं स्वाध्यायादिना समानयति३ ॥ ४०९६ ॥ तथा यथागुरु रत्नाधिकतरं पूजयति ४। एषा चतुर्द्धा सङ्ग्रहपरिज्ञा । साम्प्रतम् एतेषां पदानां विभागं यथानुपूर्व्या क्रमेण वक्ष्ये ॥ ४०९७ ॥ तमेवाह वासे बहुजणजोग्गं वित्थिन्नं जं तु गच्छपायोग्गं । अहवा वि बाल-दुब्बल - गिलाण - आदेसमादीणं ॥ ४०९८ ॥ [ जी.भा.२००] बहुजनयोग्यं क्षेत्रं प्रेक्षयति । बहुजनयोग्यं नाम विस्तीर्णं यत् समस्तस्यापि गच्छस्य प्रायोग्यम् । अथवा बाल- दुर्बल-ग्लानाऽऽदेशादीनां प्रायोग्यं बहुजनयोग्यम् ॥ ४०९८ ॥ For Private And Personal गाथा | ४०९५-४१०२ संग्रहपरिज्ञासम्पत् १५६८ (B)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy