________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
दशम
उद्देश :
१५६८ (B)
www.kobatirth.org
पूए अहागुरुं पि ४, चउहा एसा उ संगहपरिण्णा ।
एएसिं तु विभागं वोच्छामि अहाणुपुव्वीए ॥ ४०९७ ॥ [तुला.जी.भा. १९९]
Acharya Shri Kailashsagarsuri Gyanmandir
वर्षासु बहुजनयोग्यं क्षेत्रं प्रेक्षयति । तथा फलक-पीठं समाहारो द्वन्द्वः, पीठकफलकानीत्यर्थः । यतो वर्षासु एते द्वे अपि पीठ - फलके आचीर्णे २ । तथा काले स्वाध्यायादिसम्बन्धिनि प्राप्तावसरे तं कालं स्वाध्यायादिना समानयति३ ॥ ४०९६ ॥ तथा
यथागुरु रत्नाधिकतरं पूजयति ४। एषा चतुर्द्धा सङ्ग्रहपरिज्ञा । साम्प्रतम् एतेषां पदानां विभागं यथानुपूर्व्या क्रमेण वक्ष्ये ॥ ४०९७ ॥
तमेवाह
वासे बहुजणजोग्गं वित्थिन्नं जं तु गच्छपायोग्गं ।
अहवा वि बाल-दुब्बल - गिलाण - आदेसमादीणं ॥ ४०९८ ॥ [ जी.भा.२००] बहुजनयोग्यं क्षेत्रं प्रेक्षयति । बहुजनयोग्यं नाम विस्तीर्णं यत् समस्तस्यापि गच्छस्य प्रायोग्यम् । अथवा बाल- दुर्बल-ग्लानाऽऽदेशादीनां प्रायोग्यं बहुजनयोग्यम् ॥ ४०९८ ॥
For Private And Personal
गाथा
| ४०९५-४१०२ संग्रहपरिज्ञासम्पत्
१५६८ (B)