________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
X
श्री व्यवहार
सूत्रम्
दशम
उद्देशकः १५६९ (A)
एवम्भूतक्षेत्राप्रत्युपेक्षणे दोषानाह
खेत्तऽसति असंगहिया ताहे वच्चंति ते उ अन्नत्थ। न उ मइलेंति निसेज्जा, पीढ-फलगाण गहणम्मि ॥ ४०९९॥
[जी.भा.२०१] बहुजनयोग्यस्य क्षेत्रस्य असति अभावे ते साधवोऽसङ्ग्रहीता भवन्ति, ततस्ते अन्यत्र गच्छान्तरे व्रजन्ति, तस्मादवश्यं बहुजनयोग्यं क्षेत्रं वर्षासु प्रत्युपेक्ष्यम्। तथा पीठ-फलकादीनां ग्रहणे न तु नैव मलिनयन्ति मलिनीभवन्ति निषद्याः संस्तारकादिरूपाः ॥ ४०९९ ॥
वियरे न तु वासासुं, अन्नं काले उ गम्मतेऽन्नत्थ। पाणा सीयल कुंथादिया य तो गहण वासासु ॥ ४१००॥
[तला.जी.भा.२०२] | न च अन्यत् संस्तारकादि वर्षासु साधूनां वितरति श्रावकजनस्तथासामाचार्यभावात् । अथ अन्यत्र क्षेत्रान्तरे गम्यते यत्र न पानीयस्यन्दस्तत आह-अन्यत्र गम्यते काले ऋतुबद्ध न
गाथा ४०९५-४१०२ संग्रहपरिज्ञा
सम्पत्
|१५६९ (A)
For Private And Personal