________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः १५६९ (B)
* च वर्षासु, अपि च मणिकुट्टिमे वर्षासु भूमेः शीतलतया 'प्राणा:' कुन्थ्वादयः सम्मूर्च्छन्ति ।
ततो ग्रहणं वर्षासु पीठ-फलकानाम्। एतेन 'आचीर्णे द्वे अपि वर्षासु' इत्येतद् व्याख्यातम् ॥ ४१००॥
सम्प्रति “काले य समाणए कालं" [गा. ४०९६] इत्यस्य व्याख्यानमाहजं जम्मि होइ काले, कायव्वं तं समाणए तम्मि। सज्झाय पेह उवहीउप्पायण भिक्खमादी य॥ ४१०१॥ [जी.भा.२०३] यत् स्वाध्याय उपकरणस्य प्रत्युपेक्षा उपधेरुत्पादनं भिक्षादिकं च यस्मिन् काले कर्त्तव्यं तत् तस्मिन् काले समानयति समाप्तिं नयति। एष तृतीयः सङ्ग्रहपरिज्ञाभेदः ॥
गाथा ४१०१॥
४०९५-४१०२
| संग्रहपरिज्ञाचतुर्थमाह
सम्पत् अहागुरु जेण पव्वावितो उ, जस्स उ अहीत पासम्मि।
१५६९ (B) अहवा अहागुरु खलु, हवंति रायाणियतरा उ ॥ ४१०२॥ [जी.भा.२०४]
For Private And Personal