SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १५६९ (B) * च वर्षासु, अपि च मणिकुट्टिमे वर्षासु भूमेः शीतलतया 'प्राणा:' कुन्थ्वादयः सम्मूर्च्छन्ति । ततो ग्रहणं वर्षासु पीठ-फलकानाम्। एतेन 'आचीर्णे द्वे अपि वर्षासु' इत्येतद् व्याख्यातम् ॥ ४१००॥ सम्प्रति “काले य समाणए कालं" [गा. ४०९६] इत्यस्य व्याख्यानमाहजं जम्मि होइ काले, कायव्वं तं समाणए तम्मि। सज्झाय पेह उवहीउप्पायण भिक्खमादी य॥ ४१०१॥ [जी.भा.२०३] यत् स्वाध्याय उपकरणस्य प्रत्युपेक्षा उपधेरुत्पादनं भिक्षादिकं च यस्मिन् काले कर्त्तव्यं तत् तस्मिन् काले समानयति समाप्तिं नयति। एष तृतीयः सङ्ग्रहपरिज्ञाभेदः ॥ गाथा ४१०१॥ ४०९५-४१०२ | संग्रहपरिज्ञाचतुर्थमाह सम्पत् अहागुरु जेण पव्वावितो उ, जस्स उ अहीत पासम्मि। १५६९ (B) अहवा अहागुरु खलु, हवंति रायाणियतरा उ ॥ ४१०२॥ [जी.भा.२०४] For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy