________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् दशम उद्देशकः १५५७ (B)
जइ आगमो य आलोयणा य दोवि विसमं निवइयाई। न हु देंती पच्छित्तं, आगमववहारिणो तस्स ॥ ४०४८॥
यद्यागम आलोचना च एते द्वे अपि विषमं निपतिते यथा तेनाऽऽलोचितं तथाऽऽगमज्ञानी तस्यातीचारं न प्रेक्षते, किन्त्वन्यादृशम्, ऊनमधिकं वा इत्यर्थः। तदा तस्याऽऽगमव्यवहारिणः प्रायश्चित्तं न ददति ॥ ४०४८॥
जइ आगमो य आलोयणा य दोन्नि वि समं निवइयाइं। देंति ततो पच्छित्तं, आगमववहारिणो तस्स ॥ ४०४९॥ [जी.भा.१४८]
यद्यागम आलोचना च एते द्वे अपि समं निपतिते, यथापराधमालोचनामागमज्ञानी पश्यतीत्यर्थः, ततस्तस्याऽऽगमव्यवहारिणः प्रायश्चित्तं ददति ॥ ४०४९ ॥
|४०४२-४०५०
आगमविमर्शअथ कीदृश आलोचनाहः? कीदृशो न? इत्याह
स्वरूपादिः अट्ठारसहिं ठाणेहिं, जो होइ अपरिनिहितो।
१५५७ (B) नऽलमत्थो तारिसो होइ, ववहारं ववहरित्तए ॥ ४०५०॥ [जी.भा.१५०] |.
गाथा
For Private And Personal