________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः १५५७ (A)
* यदि पुनः प्रतिसेवनातिचारान् यथाक्रमं सर्वान् आकुट्टयति आलोचयति तदा | ४। तस्याऽऽगमव्यवहारिणः प्रायश्चित्तं ददति ॥ ४०४५ ॥
___ 'कहेहि सव्वं' जो वुत्तो, जाणमाणो वि गृहति। __ न देंति तस्स पच्छित्तं, बेंति अन्नत्थ सोहय ॥ ४०४६॥ [जीतकल्प भा. | १४५]
सर्वमनालोचयन् ‘कथय सर्वं मा निगूहयेति' य उक्तस्सन् जानानोऽपि गृहयति तस्य प्रायश्चित्तमागमव्यवहारिणो न ददति, किन्तु ब्रुवते [अन्यत्र ] अन्यस्य समीपे गत्वा शोधय शोधिं गृहाण ॥ ४०४६ ॥
गाथा न संभरति जो दोसे, सब्भावा न उ मायया।
४०४२-४०५० पच्चक्खी साहए ते उ, माइणो उ न साहए ॥ ४०४७॥ [जीतकल्प भा.१४६] .
आगमविमर्शयो दोषान् सद्भावतो न स्मरति, न मायया तस्य प्रत्यक्षी प्रत्यक्षागमज्ञानी कथयति,
|१५५७ (A) न तु मायिनः कथयति ॥ ४०४७॥
स्वरूपादिः
For Private And Personal