________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सूत्रमर्थ इत्युभयम्, तेनाऽऽगमविमर्श कुर्वन्ति–किमयं सहः? इत्यादि। अथवा श्री || आलोचनमागम इत्युभयम् तेनाऽऽगमविमर्श विदधति-किं यथावस्थिताऽस्याऽऽलोचना । व्यवहार
| किं वा न? इति। तत्र यत् तदुभयमित्युक्तं तत्र इयं वक्ष्यमाणा परिभाषा भवति ॥ सूत्रम्
४०४३॥ दशम उद्देशकः
तामेवाह१५५६ (B)
पडिसेवणाइयारे, जइ नाऽऽउट्टति जहक्कम सव्वे। न हु देंती पच्छित्तं, आगमववहारिणो तस्स ॥ ४०४४॥ [जी.भा.१४३] पेडिसेवणाइयारे जइ आउट्टति जहक्कमं सव्वे।। देंति ततो पच्छित्तं, आगमववहारिणो तस्स ॥ ४०४५॥ [जी.भा.१४४]
यदि प्रतिसेवनातिचारान् यथाक्रमं सर्वान् यदि नाऽऽकुट्टयति नालोचयति तदा तस्याऽऽगमव्यवहारिणः प्रायश्चित्तं न ददति ॥ ४०४४॥ १. एषा ४०४५ गाथा मु. मध्ये नास्ति॥
गाथा ४०४२-४०५० आगमविमर्शस्वरूपादिः
१५५६ (B)
For Private And Personal