________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् दशम
उद्देशकः १६१६ (A)
न हु ते दव्वसंलेहं, पुच्छे पासामि ते किसं । कीस ते अंगुली भग्गा ?, भावं संलिह माउरों ॥ ४२७१॥ [जी.भा.४०१]
'न हु नैव ते तव द्रव्यसंलेखं पृच्छामि, यतः पश्यामि ते कृशं शरीरम् , तस्मात् किमिति त्वया अङ्गलिर्भग्ना? महानुभाव! पृच्छामि भावं संलेखं मा क्रोधवशादातुरो भव' ॥ ४२७१॥
सम्प्रति 'दिटुंतोऽमच्चकोंकणए' [गा.४२६६] इत्येतद् भावयतिरन्ना कोंकणगाऽमच्चा, दोवि निव्विसया कया। दोद्धिए कंजियं छोढुं, कोंकणो तक्खणा गतो ॥ ४२७२॥ भंडीउ बइल्लए काए, अमच्चो जा भरेति उ । ताव पुनं तु पंचाहं, नलिए निहणं गतो ॥ ४२७३॥
[जी.भा.४०३-४००,नि.भा.३८५६-७]
सूत्र ४६
गाथा ४४२७१-४२७८
गुरुसमीपे आलोचना
१६१६ (A)
१. इतोऽने जीतकल्प भाष्ये ४०२ गाथा इत्थम्- 'भावेच्चिय एत्थं तू संलिहियव्वो सदा पयत्तेणं। तेणाऽयटुं साहे दिटुंतोऽमच्च कोंकणए।'
For Private And Personal