________________
www.kobatirth.org
श्री
व्यवहार
कलमौदनः, कलमशालिकूरं पयसा सहोपनीतम्, अन्यद्वा [ यद् ] यस्य स्वभावतोऽनुमतं तस्य तदुपनीतं सद् यः कुत्सते निन्दति - 'किं ममैतेन कार्यम् ?' इति, सूत्रम् तमलुब्धमिति ज्ञात्वा प्रतीच्छन्ति । यस्तु कलमौदनादिके उपनीते 'अहो ! सुन्दरम् अहं भुञ्जे' इति स लुब्ध इति न प्रत्येषणीयः ॥ ४२६९ ॥
दशम
उद्देशकः
आचार्यस्य तत्परीक्षामाह
१६१५ (B)
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
अज्जो ! संलेहोते किं कतो न कतो ? त्ति एवमुदियम्मि ।
तुं अंगुलिं दावे, पेच्छेह [ ता ] किं कतो ? न कतो ? ॥ ४२७० ॥
[तुला - जी. भा. ३९९-४००] आर्य! संलेखस्त्वया किं कृत: ? न कृतो वा इत्येवमुदिते अङ्गुलिं भक्त्वा दर्शयति प्रेक्षस्व किं कृतः ? किं वा न कृतः ? इति ॥ ४२७० ॥
तत आचार्य आह
For Private And Personal
गाथा
* ४२६६-४२७० परीक्षा
१६१५ (B)