SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ४ श्री व्यवहारसूत्रम् दशम उद्देशकः १६१५ (AIN कलमौदनं कलमशालिकूरं पयः दुग्धं कथितम् , आदिशब्दादन्यस्याप्यभीष्टस्य भोजनस्य परिग्रहः, मम योग्यमानयतेति द्रव्ये उदिते यदि भावे भावतः कषाययन्ति कषायं कुर्वन्ति, ततस्तेषां समीपे भक्तपरिज्ञां न प्रतिपद्यते, अयोग्यत्वात् ॥ ४२६७ ।। अह पुण विरूवरूवे, आणीए दुगुंछिते भणंतऽन्नं । आणेमु त्ति ववसिए, पडिवजति तेसि तो पासे ॥ ४२६८॥ [जी.भा.३९६] अथ पुनः विरूपरूपे अनेकप्रकारे आहारे आनीते जुगुप्सिते भणन्तिअन्यमाहारमानयामः, तथैव चाऽऽनेतुं व्यवसिताः। तेषां पार्श्वे प्रतिपद्यते, यथाभिलषितवस्तुसम्पादकतया तेषां योग्यत्वात् ॥ ४२६८ ॥ सम्प्रति गच्छस्य तत्परीक्षामाहकलमोयणो य पयसा, अन्नं व सभाव अणुमयं जस्स । उवणीयं जो कुच्छति, तं तु अलुद्धं पडिच्छंति ॥ ४२६९॥ [जी.भा.३९८, नि.भा.३८५४] गाथा ४४२६६-४२७० परीक्षा |१६१५ (A) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy