________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४
श्री व्यवहारसूत्रम्
दशम
उद्देशकः १६१५ (AIN
कलमौदनं कलमशालिकूरं पयः दुग्धं कथितम् , आदिशब्दादन्यस्याप्यभीष्टस्य भोजनस्य परिग्रहः, मम योग्यमानयतेति द्रव्ये उदिते यदि भावे भावतः कषाययन्ति कषायं कुर्वन्ति, ततस्तेषां समीपे भक्तपरिज्ञां न प्रतिपद्यते, अयोग्यत्वात् ॥ ४२६७ ।।
अह पुण विरूवरूवे, आणीए दुगुंछिते भणंतऽन्नं । आणेमु त्ति ववसिए, पडिवजति तेसि तो पासे ॥ ४२६८॥ [जी.भा.३९६]
अथ पुनः विरूपरूपे अनेकप्रकारे आहारे आनीते जुगुप्सिते भणन्तिअन्यमाहारमानयामः, तथैव चाऽऽनेतुं व्यवसिताः। तेषां पार्श्वे प्रतिपद्यते, यथाभिलषितवस्तुसम्पादकतया तेषां योग्यत्वात् ॥ ४२६८ ॥
सम्प्रति गच्छस्य तत्परीक्षामाहकलमोयणो य पयसा, अन्नं व सभाव अणुमयं जस्स । उवणीयं जो कुच्छति, तं तु अलुद्धं पडिच्छंति ॥ ४२६९॥
[जी.भा.३९८, नि.भा.३८५४]
गाथा ४४२६६-४२७०
परीक्षा
|१६१५ (A)
For Private And Personal