________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री | व्यवहार
सूत्रम्
दशम
उद्देशकः १६१६ (B)
केनापि राज्ञा एक: कोङ्कणकोऽपरोऽमात्य एतौ द्वावपि कस्मिंश्चिदपराधे समकमाज्ञप्तौयदि पञ्चाहाभ्यन्तरे निर्विषयौ न प्रव्रजतस्ततोऽवश्यं वध्याविति। तत्र कोङ्कणो दोग्धिके तुम्बके काञ्जिकं काञ्जिकपेयां क्षिप्त्वा तत्क्षणाद् गतः। अमात्यः पुनर्यावद् भण्डी: गन्त्रीर्बलीवान् कायान् कापोतीर्बिभर्ति तावत् पूर्णं पञ्चाहमिति नलिके शूलिकायामारोपितो निधनं गतः विनाशं प्राप्तः । 'यथा सोऽमात्यः कुटुम्बोपकरणप्रतिबद्धो विनाशमुपगतः, एवं त्वमपि भावप्रतिबद्धो नाऽऽराधनाजीवितं प्राप्स्यसि' ॥ ४२७२ ।। ४२७३ ।।
तस्मात्इंदियाणि कसाए य, गारवे य किसे कुरु। न चेयं ते पसंसामो, किसं साहु! सरीरगं ॥ ४२७४॥ दारं ११॥ 'इन्द्रियाणि चक्षुरादीनि कषायान् क्रोधप्रभृतीन् गौरवाणि ऋद्धिगारवप्रमुखानि कृशानि |
सूत्र ४६
गाथा ४२७१-४२७८ गुरुसमीपे आलोचना
१६१६ (B)
१. जीतकल्प भाष्ये ४०७ गाथा इत्थम्- ‘एवं परिच्छिऊणं जदि सुद्धो ताहे तं पडिच्छति। ताहे य अत्तसोहि करेति विहिणा इमेणं तु॥'
For Private And Personal