________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहारसूत्रम् दशम
उद्देशकः १५९७ (B)
भवति कर्त्तव्यः २४ एष द्वारगाथात्रयसमासार्थः ॥ ४२०९ ॥ ४२१० ॥
साम्प्रतमेतदेव विविरीषुः प्रथमतो 'गणनिस्सरण'द्वारमाह__गणनिस्सरणम्मि विही, जो कप्पे वण्णितो उ सत्तविहो । सो व निरवसेसो, भत्तपरिणाए दसमम्मि ॥ दारं १॥ ४२११॥
[जी.भा.३३२] | गणनिस्सरणे यो विधि: कल्पे कल्पाध्ययने सप्तविधः सप्तप्रकारो वर्णित स एव व्यवहारे दशमे उद्देशके भक्तपरिज्ञायां भक्तपरिज्ञाधिकारे निरवशेषो वक्तव्यः ॥ ४२११ ॥
गणनिस्सरणद्वारं गतम् १ । इदानीं 'परगण'द्वारम्। परगणे गत्वा भक्तप्रत्याख्यानं कर्त्तव्यम्किं कारणऽवक्कमणं?, थेराण इहं तवोकिलंताणं। अब्भुजयम्मि मरणे, कालुणिया झाणवाधातो ॥ ४२१२॥ [जी.भा.३३४]
गाथा ४२०७-४२१२ निर्व्याघातिममरणविधिः
x.
x.
X.
१५९७ (B)
१. जीतकल्प भाष्ये ३३३ गाथा इत्थं-'णिसिरित्तु गणं वीरो गंतूण य परगणं तु सो सोहे। कुणति दढव्ववसाओ भत्तपरिणं परिणयो अ'॥
For Private And Personal