SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १५९७ (B) भवति कर्त्तव्यः २४ एष द्वारगाथात्रयसमासार्थः ॥ ४२०९ ॥ ४२१० ॥ साम्प्रतमेतदेव विविरीषुः प्रथमतो 'गणनिस्सरण'द्वारमाह__गणनिस्सरणम्मि विही, जो कप्पे वण्णितो उ सत्तविहो । सो व निरवसेसो, भत्तपरिणाए दसमम्मि ॥ दारं १॥ ४२११॥ [जी.भा.३३२] | गणनिस्सरणे यो विधि: कल्पे कल्पाध्ययने सप्तविधः सप्तप्रकारो वर्णित स एव व्यवहारे दशमे उद्देशके भक्तपरिज्ञायां भक्तपरिज्ञाधिकारे निरवशेषो वक्तव्यः ॥ ४२११ ॥ गणनिस्सरणद्वारं गतम् १ । इदानीं 'परगण'द्वारम्। परगणे गत्वा भक्तप्रत्याख्यानं कर्त्तव्यम्किं कारणऽवक्कमणं?, थेराण इहं तवोकिलंताणं। अब्भुजयम्मि मरणे, कालुणिया झाणवाधातो ॥ ४२१२॥ [जी.भा.३३४] गाथा ४२०७-४२१२ निर्व्याघातिममरणविधिः x. x. X. १५९७ (B) १. जीतकल्प भाष्ये ३३३ गाथा इत्थं-'णिसिरित्तु गणं वीरो गंतूण य परगणं तु सो सोहे। कुणति दढव्ववसाओ भत्तपरिणं परिणयो अ'॥ For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy