SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देशकः १६४४ (B) www.kobatirth.org एहिं कारणेहिं, पंडियमरणं तु काउमसमत्था । ऊसास गद्धपट्टं, रज्जुग्गहणं व कुज्जाहि ॥ ४३६९॥ Acharya Shri Kailashsagarsuri Gyanmandir एतैः अनन्तरोदितैर्व्यालभक्षणप्रभृतिभिः कारणैः पण्डितमरणं यथोक्तभक्तप्रत्याख्यानरूपं कर्तुमसमर्था उच्छ्वासनिरोधं गृध्रपृष्ठं रज्जुग्रहणं वा कुर्युः ॥ ४३६९ ॥ अथ किमिति ते व्यालभक्षितादय आत्मानं घातयन्ति ? उच्यते अणुपुव्विविहारीणं, उस्सग्गनिवाइयाण जा सोही । विहरंतए न सोही, भणिया आहारलोवेण ॥ ४३७० ॥ [जी.भा.५१०] ये व्याला-ऽच्छभल्लादिकृतव्याघातरहितास्तेषाम् आनुपूर्व्या ऋतुबद्धे मासकल्पतो वर्षावासे चतुर्मासकल्पेन विहारिणाम् उत्सर्गनिपातिनाम् उत्सर्गेणैव संयममनुपालयतां या चारित्रशोधिर्भवति सा व्याला- ऽच्छभल्लादिव्याघातवति विहरति न भणिता, शोधिर्न भवतीत्यर्थः। कस्मान्न भवति ? इत्यत आह- आहारलोपेन ते हि व्यङ्गत्वादिना कारणेन न For Private And Personal गाथा | ४३६७-४३७४ इङ्गिनीमरणम् १६४४ (B)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy