________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री । व्यवहारसूत्रम् दशम उद्देशकः १६४४ (AIA
ततः किम्? इत्याहतो नाउ वित्तिछेयं, उसासनिरोहमादिणि कयाइं। अणहीयासिंतेहिं, वेयण साहूहि ओमर्मि ॥ ४३६७॥ [जी.भा.५०५]
[ततो] ज्ञात्वा वृत्तिच्छेदं [अवमे] दुर्भिक्षे वेदनाम् अनध्यासीनैः असहमानैरुच्चासनिरोधादीनि कृतानि। केचिदुच्छासनिरोधकरणतोऽपरे गृध्रपृष्ठकरणतोऽन्ये रज्ज्वा वैहायसविधानतो बालमरणं प्रतिपन्नवन्तः ॥ ४३६७॥
अभिघातो वा विज्जू, गिरिभित्ति-कोणयाइ वा होजा । संबद्ध हत्थ-पायादयो व वातेण होज्जाहि ॥ ४३६८॥ [जी.भा.५०७]
अभिघातो विद्युता गिरिभित्तेः पतन्त्याः, गिरिकोणाद्वा पततो भवेत्, ततो बालमरणम्। अथवा हस्तपादादयो वातेन सम्बद्धा भवेयुस्तत आश्रयते बालमरणम् ॥ ४३६८॥
तथा चाह१. अणहियासे तेहिं- ला.॥ २. इतोऽग्रे जीतकल्प भाष्ये ५०६ गाथा इत्थम्- 'एवं ता कोसलए अण्णम्मि वि होज एमेव। सहसाछिण्णद्धाणे असिवग्गहिया व कुजाहि॥'
गाथा ४३६७-४३७४ | इङ्गिनीमरणम्
|१६४४ (A)
For Private And Personal