SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री । व्यवहारसूत्रम् दशम उद्देशकः १६४४ (AIA ततः किम्? इत्याहतो नाउ वित्तिछेयं, उसासनिरोहमादिणि कयाइं। अणहीयासिंतेहिं, वेयण साहूहि ओमर्मि ॥ ४३६७॥ [जी.भा.५०५] [ततो] ज्ञात्वा वृत्तिच्छेदं [अवमे] दुर्भिक्षे वेदनाम् अनध्यासीनैः असहमानैरुच्चासनिरोधादीनि कृतानि। केचिदुच्छासनिरोधकरणतोऽपरे गृध्रपृष्ठकरणतोऽन्ये रज्ज्वा वैहायसविधानतो बालमरणं प्रतिपन्नवन्तः ॥ ४३६७॥ अभिघातो वा विज्जू, गिरिभित्ति-कोणयाइ वा होजा । संबद्ध हत्थ-पायादयो व वातेण होज्जाहि ॥ ४३६८॥ [जी.भा.५०७] अभिघातो विद्युता गिरिभित्तेः पतन्त्याः, गिरिकोणाद्वा पततो भवेत्, ततो बालमरणम्। अथवा हस्तपादादयो वातेन सम्बद्धा भवेयुस्तत आश्रयते बालमरणम् ॥ ४३६८॥ तथा चाह१. अणहियासे तेहिं- ला.॥ २. इतोऽग्रे जीतकल्प भाष्ये ५०६ गाथा इत्थम्- 'एवं ता कोसलए अण्णम्मि वि होज एमेव। सहसाछिण्णद्धाणे असिवग्गहिया व कुजाहि॥' गाथा ४३६७-४३७४ | इङ्गिनीमरणम् |१६४४ (A) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy