________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् दशम
उद्देशकः १६४३ (B)
विसेण लद्धो होजा वा, विसूइगा वा से उट्ठिया होजा । आयंको वा कोयी खयमादी उट्ठिओ होज्जा॥ ४३६४॥ तिण्णि उ वारा किरिया तस्स कय हवेज नो उ उवसंतो । जह वोमे कोसलेणं, सण्णीणा पंच उ सयाइं ॥ ४३६५ ॥ साहूणं रुद्धाई, अहई भत्तं तु तुज्झ दाहामो । लाभंतरं च नाउं, लुद्धेणं धन्न विक्कीयं ॥ ४३६६॥ [जी.भा.५०२-४] विषेण वा कश्चिद् लब्धो भवेत्, विसूचिका वा से तस्य उपस्थिता, आतङ्को वा कोऽपि क्षयादिस्तस्योत्थितो भवेत्, तस्य च त्रीन् वारान् क्रिया कृता परं नोपशान्तस्ततो बालमरणं प्रतिपद्यते। यथा वा अवमे दुर्भिक्षे कोशलेन संज्ञिना श्रावकेण साधूनां पञ्चशतान्यन्यत्र गच्छन्ति रुद्धानि, यथाऽहं भक्तं युष्माकं दास्यामि, तेन च पापीयसा लुब्धेन लाभान्तरं लाभविशेषं ज्ञात्वा धान्यं विक्रीतम्॥ ४३६४-६६॥
गाथा |४३५९-४३६६
बालमरणादिः
|१६४३ (B)
कोई- ला.॥
For Private And Personal