SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १६४३ (B) विसेण लद्धो होजा वा, विसूइगा वा से उट्ठिया होजा । आयंको वा कोयी खयमादी उट्ठिओ होज्जा॥ ४३६४॥ तिण्णि उ वारा किरिया तस्स कय हवेज नो उ उवसंतो । जह वोमे कोसलेणं, सण्णीणा पंच उ सयाइं ॥ ४३६५ ॥ साहूणं रुद्धाई, अहई भत्तं तु तुज्झ दाहामो । लाभंतरं च नाउं, लुद्धेणं धन्न विक्कीयं ॥ ४३६६॥ [जी.भा.५०२-४] विषेण वा कश्चिद् लब्धो भवेत्, विसूचिका वा से तस्य उपस्थिता, आतङ्को वा कोऽपि क्षयादिस्तस्योत्थितो भवेत्, तस्य च त्रीन् वारान् क्रिया कृता परं नोपशान्तस्ततो बालमरणं प्रतिपद्यते। यथा वा अवमे दुर्भिक्षे कोशलेन संज्ञिना श्रावकेण साधूनां पञ्चशतान्यन्यत्र गच्छन्ति रुद्धानि, यथाऽहं भक्तं युष्माकं दास्यामि, तेन च पापीयसा लुब्धेन लाभान्तरं लाभविशेषं ज्ञात्वा धान्यं विक्रीतम्॥ ४३६४-६६॥ गाथा |४३५९-४३६६ बालमरणादिः |१६४३ (B) कोई- ला.॥ For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy