________________
Shri Mahavir Jain Arap
Kendra
www.kobatirth.org
Acharya Shri Kailashpagarsuri Gyanmandir
पुव्वभवियपेम्मेणं, देवो देवकुरु-उत्तरकुरासु ।
कोई तु साहरेजा, सव्वसुहा जत्थ अणुभावा॥ ४३८७॥ व्यवहारसूत्रम्
[जी.भा.५४४,नि.भा.३९५४] | दशम
पूर्वभविकेन प्रेम्णा कोऽपि देवो यत्र अनुभावाः सर्वे शुभास्तासु देवकुरुषूत्तरकुरुषु उद्देशकः १६४९ (BINI वा संहरेत्, स च तत्र तथासंहृतो व्युत्सृष्ट-त्यक्तदेहो यथायुः कोऽपि पालयति ॥४३८७॥
पुव्वभवियपेम्मेणं देवो साहरइ नागभवणम्मि । जहियं इट्ठा कंता सव्वसुहा होति अणुभावा ॥ ४३८८॥ [जी.भा.५४५]
पूर्वभविकेन प्रेम्णा कोऽपि देवो यत्र सर्वे शुभा अनुभावा इष्टाः कान्ताश्च भवन्ति तत्र नागभवने संहरेत्, सोऽपि तत्र तथैवावतिष्ठते ॥ ४३८८॥
४४३८१-४३८९ बत्तीसलक्खणधरो, पातोवगतो य पागडसरीरो ।
उपसर्गसहनादिः पुरिसव्वेसणि कन्ना, रायविइण्णा उ गेण्हेज्जा ॥४३८९॥
|१६४९ (B) [जी.भा.५४६,नि.भा.३९५७]
गाथा
For Private And Personal