SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Arap Kendra www.kobatirth.org Acharya Shri Kailashpagarsuri Gyanmandir पुव्वभवियपेम्मेणं, देवो देवकुरु-उत्तरकुरासु । कोई तु साहरेजा, सव्वसुहा जत्थ अणुभावा॥ ४३८७॥ व्यवहारसूत्रम् [जी.भा.५४४,नि.भा.३९५४] | दशम पूर्वभविकेन प्रेम्णा कोऽपि देवो यत्र अनुभावाः सर्वे शुभास्तासु देवकुरुषूत्तरकुरुषु उद्देशकः १६४९ (BINI वा संहरेत्, स च तत्र तथासंहृतो व्युत्सृष्ट-त्यक्तदेहो यथायुः कोऽपि पालयति ॥४३८७॥ पुव्वभवियपेम्मेणं देवो साहरइ नागभवणम्मि । जहियं इट्ठा कंता सव्वसुहा होति अणुभावा ॥ ४३८८॥ [जी.भा.५४५] पूर्वभविकेन प्रेम्णा कोऽपि देवो यत्र सर्वे शुभा अनुभावा इष्टाः कान्ताश्च भवन्ति तत्र नागभवने संहरेत्, सोऽपि तत्र तथैवावतिष्ठते ॥ ४३८८॥ ४४३८१-४३८९ बत्तीसलक्खणधरो, पातोवगतो य पागडसरीरो । उपसर्गसहनादिः पुरिसव्वेसणि कन्ना, रायविइण्णा उ गेण्हेज्जा ॥४३८९॥ |१६४९ (B) [जी.भा.५४६,नि.भा.३९५७] गाथा For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy