________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देश:
१६४९ (A)
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
एतनिज्जरा से, दुविहा आराहणा धुवा तस्स ।
अंतकिरियं व साहू, करेज्ज देवोववत्तिं वा ॥ ४३८५ ॥ [नि.भा. ३९५२-३]
एकान्तेन तस्य तथास्थितस्य निर्जरा भवति । तथा तस्य ध्रुवा द्विविधा सिद्धिगमनयोग्या कल्पोपपत्तियोग्या चाऽऽराधना । यया साधुरन्तक्रियां कुर्याद् देवोपपत्तिं
वा ।। ४३८५ ।।
मज्जण गंधं पुप्फोवयार परिचारणं सिया कुज्जा ।
वोसट्ट - चत्तदेहो, अहाउयं कोई पालेज्जा ॥ ४३८६ ॥ [नि.भा.३९५३]
काचित् रूपातिशयलुब्धा तस्य कृतपादपोपगमस्य मज्जनं स्नानं ततः पटवासादिगन्धं पुष्पोपचारं ततः परिचारणं गले लगित्वा परिशयन-परिचुम्बनादिरूपं स्यात् कदाचित् कुर्यात्, तत्र स व्युत्सृष्ट-त्यक्तदेहः यथायुः कोऽपि पालयति अरक्त-द्विष्टः सन् सम्यक् तत् सहमानो यावज्जीवमवतिष्ठते ॥ ४३८६ ॥
For Private And Personal
गाथा
१४३८१-४३८९ उपसर्गसहनादिः
१६४९ (A)