SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देश: १६४९ (A) www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir एतनिज्जरा से, दुविहा आराहणा धुवा तस्स । अंतकिरियं व साहू, करेज्ज देवोववत्तिं वा ॥ ४३८५ ॥ [नि.भा. ३९५२-३] एकान्तेन तस्य तथास्थितस्य निर्जरा भवति । तथा तस्य ध्रुवा द्विविधा सिद्धिगमनयोग्या कल्पोपपत्तियोग्या चाऽऽराधना । यया साधुरन्तक्रियां कुर्याद् देवोपपत्तिं वा ।। ४३८५ ।। मज्जण गंधं पुप्फोवयार परिचारणं सिया कुज्जा । वोसट्ट - चत्तदेहो, अहाउयं कोई पालेज्जा ॥ ४३८६ ॥ [नि.भा.३९५३] काचित् रूपातिशयलुब्धा तस्य कृतपादपोपगमस्य मज्जनं स्नानं ततः पटवासादिगन्धं पुष्पोपचारं ततः परिचारणं गले लगित्वा परिशयन-परिचुम्बनादिरूपं स्यात् कदाचित् कुर्यात्, तत्र स व्युत्सृष्ट-त्यक्तदेहः यथायुः कोऽपि पालयति अरक्त-द्विष्टः सन् सम्यक् तत् सहमानो यावज्जीवमवतिष्ठते ॥ ४३८६ ॥ For Private And Personal गाथा १४३८१-४३८९ उपसर्गसहनादिः १६४९ (A)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy