________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalashsagarsuri Gyanmandir
श्री व्यवहारसूत्रम् दशम
उद्देशकः १६४८ (B)|
द्विक-त्रिकाहारव्याख्यानार्थमाहअणुलोमा पडिलोमा, दुगं तु उभयसहिया तिगं होइ । अहवा चित्तमचित्तं, दुगं तिगं मीसगसमग्गं ॥ ४३८३॥
[जी.भा.५२५,नि.भा.३९५०] अनुलोमानि द्रव्याणि प्रतिलोमानि चेति द्विकम्। तान्येवोभयसहितानि त्रिकम्। अथवा सचित्तमचित्तमिति द्विकम् तदेव मिश्रसमग्रं त्रिकमिति ॥ ४३८३ ।।
पुढवि-दग-अगणि-मारुय-वणस्सइ-तसेसु कोइ साहरइ । वोसट्ठ-चत्तदेहो, अहाउयं कोइ पालेजा ॥ ४३८४॥
[जी.भा.५२६,नि.भा.३९५१] ||४३८१-४३८९
उपसर्गसहनादिः कोऽपि पादपोपगमं प्रतिपन्नं पृथिव्यां-पृथिवीकायमध्ये उदके-अप्काये अग्नौ मारुते
१६४८ (B) वायुकाये वनस्पतिषु त्रसेषु च संहरति, स च तथा संहृतो व्युत्सृष्ट-त्यक्तदेहो यथायुः कोऽपि पालयति ॥४३८४॥
गाथा
For Private And Personal