SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १६४८ (B)| द्विक-त्रिकाहारव्याख्यानार्थमाहअणुलोमा पडिलोमा, दुगं तु उभयसहिया तिगं होइ । अहवा चित्तमचित्तं, दुगं तिगं मीसगसमग्गं ॥ ४३८३॥ [जी.भा.५२५,नि.भा.३९५०] अनुलोमानि द्रव्याणि प्रतिलोमानि चेति द्विकम्। तान्येवोभयसहितानि त्रिकम्। अथवा सचित्तमचित्तमिति द्विकम् तदेव मिश्रसमग्रं त्रिकमिति ॥ ४३८३ ।। पुढवि-दग-अगणि-मारुय-वणस्सइ-तसेसु कोइ साहरइ । वोसट्ठ-चत्तदेहो, अहाउयं कोइ पालेजा ॥ ४३८४॥ [जी.भा.५२६,नि.भा.३९५१] ||४३८१-४३८९ उपसर्गसहनादिः कोऽपि पादपोपगमं प्रतिपन्नं पृथिव्यां-पृथिवीकायमध्ये उदके-अप्काये अग्नौ मारुते १६४८ (B) वायुकाये वनस्पतिषु त्रसेषु च संहरति, स च तथा संहृतो व्युत्सृष्ट-त्यक्तदेहो यथायुः कोऽपि पालयति ॥४३८४॥ गाथा For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy