________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailash agarsuri Gyanmandir
श्री व्यवहार
सूत्रम् दशम उद्देशकः
१६४८ (A)
पढमम्मि य संघयणे, वढंता सेलकुड्डसामाणा । तेसिं पि य वोच्छेदो, चोद्दसपुवीण वोच्छेदे ॥ ४३८१॥ [नि.भा.३९४८]
प्रथमे वज्रर्षभनाराचलक्षणे संहनने वर्तमाना धृत्या शैलकुड्यसमानाः पादपोपगमनं |* प्रतिपद्यन्ते। तेषामपि च पादपोपगमनप्रतिपत्तॄणां चतुर्दशपूर्वव्यवच्छेदे व्यवच्छेदोऽभवत् ॥ ४३८१॥
देव-मणुया उ दुग तिग, अस्से पक्खेवगं सिआ कुज्जा। वोसट्ठ-चत्तदेहो, अहाउयं कोइ पालेज्जा ॥ ४३८२॥
[जी.भा.५२४,नि.भा.३९४९]
गाथा देवा मनुष्या वा अनुलोमानि प्रतिलोमानि वा द्रव्याणि द्विकम् अनुलोमप्रतिलोमलक्षणो
४३८१-४३८९ भयसहितं तदेव त्रिकम्। अथवा सचित्तमचित्तं वा इति द्विकम् , तदेव मिश्रसहितं त्रिकम्।
| उपसर्गसहनादिः तस्य द्विकस्य त्रिकस्य वा आस्ये मुखे प्रक्षेपं कुर्युः। स तेनाहारेण मुखे प्रक्षिप्तेन व्युत्सृष्टः
११६४८ (A) प्रतिबन्धाऽभावतस्त्यक्तः परिकर्माकरणतो देहो येन स व्युत्सृष्टत्यक्तदेहः कोऽपि यथायुः यथावस्थितमात्मीयमायुः पालयति ॥ ४३८२ ॥
+
For Private And Personal