SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailash agarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १६४८ (A) पढमम्मि य संघयणे, वढंता सेलकुड्डसामाणा । तेसिं पि य वोच्छेदो, चोद्दसपुवीण वोच्छेदे ॥ ४३८१॥ [नि.भा.३९४८] प्रथमे वज्रर्षभनाराचलक्षणे संहनने वर्तमाना धृत्या शैलकुड्यसमानाः पादपोपगमनं |* प्रतिपद्यन्ते। तेषामपि च पादपोपगमनप्रतिपत्तॄणां चतुर्दशपूर्वव्यवच्छेदे व्यवच्छेदोऽभवत् ॥ ४३८१॥ देव-मणुया उ दुग तिग, अस्से पक्खेवगं सिआ कुज्जा। वोसट्ठ-चत्तदेहो, अहाउयं कोइ पालेज्जा ॥ ४३८२॥ [जी.भा.५२४,नि.भा.३९४९] गाथा देवा मनुष्या वा अनुलोमानि प्रतिलोमानि वा द्रव्याणि द्विकम् अनुलोमप्रतिलोमलक्षणो ४३८१-४३८९ भयसहितं तदेव त्रिकम्। अथवा सचित्तमचित्तं वा इति द्विकम् , तदेव मिश्रसहितं त्रिकम्। | उपसर्गसहनादिः तस्य द्विकस्य त्रिकस्य वा आस्ये मुखे प्रक्षेपं कुर्युः। स तेनाहारेण मुखे प्रक्षिप्तेन व्युत्सृष्टः ११६४८ (A) प्रतिबन्धाऽभावतस्त्यक्तः परिकर्माकरणतो देहो येन स व्युत्सृष्टत्यक्तदेहः कोऽपि यथायुः यथावस्थितमात्मीयमायुः पालयति ॥ ४३८२ ॥ + For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy