________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः
१६४७ (B)
www.kobatirth.org
जह नाम असी कोसे, अन्नो कोसो असी य खलु अन्नो । इय मे अन्नो देहो, अन्नो जीवो त्ति मन्नंति ॥ ४३७९ ॥
Acharya Shri Kashsagarsuri Gyanmandir
[जी.भा.५४०, नि.भा.३९४६]
यथा नाम असि: खङ्गः कोशे प्रत्याकारे वर्त्तते, तत्रान्यः पृथक् खलु कोशोऽन्यश्चाऽसिरिति । एवम् अमुना दृष्टान्तप्रकारेण ममान्यो देहो अन्यो जीवः, 'परश्च प्रभवति देहे,न जीवे इति न काचिन्मे क्षतिः ।' इति मन्यते तथामननाच्च सम्यगुपसर्गान् सहते
॥ ४३७९ ॥
पुव्वाऽवरदाहिण - उत्तरेहिं वाएहिं आवयंतेहिं ।
जह न विकंपति मेरू, तह ते झाणाउ न चलंति ॥ ४३८० ॥ [नि.भा. ३९४७] यथा मेरुः पूर्वापर - दक्षिणोत्तरैर्वातैरापतद्भिर्न विकम्पते तथा ते पादपोपगता उपसर्गनिपातेऽपि ध्यानान्न चलन्ति ॥ ४३८० ॥
For Private And Personal
गाथा
४३७५-४३८० पादपोपगनम्
१६४७ (B)