SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देशकः १५८० (B) ܀܀܀܀ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir भवति, यथा चाराधक उपजायते । यस्तु 'परोक्षी' परोक्षज्ञानी स घुणाक्षरसमः । किमुक्तं भवति ? - • घुणाक्षरवद् यदृच्छया, ततः कदाचित् पापशुद्धिः, नावश्यमिति ॥ ४१४७ ॥ अन्यच्च तस्य परोक्षज्ञानिनः प्रायश्चित्तं ददतो महत् पापम्, तथा चाह जाय ऊणाहिए दाणे, वुत्ता मग्गविराहणा । न सुझे तीइ देंतो उ, असुद्धो किह सोहए ? ॥ ४१४८ ।। [जी.भा.२५९] स हि परोक्षज्ञानी यदृच्छया व्यवहरन् कदाचिदूनमधिकं वा प्रायश्चित्तं दद्यात् । ततो या ऊनाऽधिकेप्रायश्चित्तदाने मार्गविराधना' मोक्षपथ- सम्यग्दर्शन - ज्ञान- चारित्रविराधनाजिनैरुक्ता तया स दाता न शुध्यति, स्वयमशुद्धश्च कथमन्यं शोधयेत् ? इति भावः ॥ ४१४८ ॥ अथसोऽपिसूत्रबलेनप्रायश्चित्तंददातिततः कथंनशोधयति ? तदप्यसम्यक्, अर्वाक् श्रुतधराणां सम्यक्सूत्रार्थस्यापरिज्ञानात् । तथा चाह अत्थं पडुच्च सुत्तं, अणागयं तं तु किंचि आमुसति । अथ व कोइ सुत्तं, अणागयं चेव आमुसति ॥ ४१४९ ॥ [ जी. भा. २६४] For Private And Personal गाथा | ४१४६ - ४१५३ आगमव्यवहारीणामभावेऽपि प्रायश्चित्तम् १५८० (B)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy