________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः
१५८० (B)
܀܀܀܀
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
भवति, यथा चाराधक उपजायते । यस्तु 'परोक्षी' परोक्षज्ञानी स घुणाक्षरसमः । किमुक्तं भवति ?
-
• घुणाक्षरवद् यदृच्छया, ततः कदाचित् पापशुद्धिः, नावश्यमिति ॥ ४१४७ ॥
अन्यच्च तस्य परोक्षज्ञानिनः प्रायश्चित्तं ददतो महत् पापम्, तथा चाह
जाय ऊणाहिए दाणे, वुत्ता मग्गविराहणा ।
न सुझे तीइ देंतो उ, असुद्धो किह सोहए ? ॥ ४१४८ ।। [जी.भा.२५९]
स हि परोक्षज्ञानी यदृच्छया व्यवहरन् कदाचिदूनमधिकं वा प्रायश्चित्तं दद्यात् । ततो या ऊनाऽधिकेप्रायश्चित्तदाने मार्गविराधना' मोक्षपथ- सम्यग्दर्शन - ज्ञान- चारित्रविराधनाजिनैरुक्ता तया स दाता न शुध्यति, स्वयमशुद्धश्च कथमन्यं शोधयेत् ? इति भावः ॥ ४१४८ ॥ अथसोऽपिसूत्रबलेनप्रायश्चित्तंददातिततः कथंनशोधयति ? तदप्यसम्यक्, अर्वाक् श्रुतधराणां सम्यक्सूत्रार्थस्यापरिज्ञानात् । तथा चाह
अत्थं पडुच्च सुत्तं, अणागयं तं तु किंचि आमुसति ।
अथ व कोइ सुत्तं, अणागयं चेव आमुसति ॥ ४१४९ ॥ [ जी. भा. २६४]
For Private And Personal
गाथा
| ४१४६ - ४१५३ आगमव्यवहारीणामभावेऽपि प्रायश्चित्तम्
१५८० (B)