SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्री व्यवहार सूत्रम् दशम उद्देश : हस्तिशालासमीपे तुरङ्गमशालायां तुरङ्गमशालासमीपे वा, हस्तिकादिविरूपशब्दश्रवणतो ध्यानव्याघातभावात् ३ । ४ । तथा चक्रशालायां चक्रशालासमीपे वा तिलपीडनशालायां तिलपीडनशालासमीपे वा जंतत्ति इक्षुयन्त्रशालायामिक्षुपीडनशालासमीपे वा, तिलादिदर्शनतः कर्मकरगानशब्दश्रवणतो वा ध्यानभङ्गोपपत्तेः । ५ । ६ । अग्निकर्म लोहकारकर्म तच्छालायामग्निकर्मशालासमीपे वा, परुष: कुम्भकारः, कुम्भकारशालायां कुम्भकारशालासमीपे १६२२ (B) वा, अग्निपरितापतो लोहकुट्टनादिशब्दश्रवणतो वा ध्यानव्याघातसम्भवात् । ७ । ८ । तथा * नन्तिक्काः छिम्पास्तच्छालायां तच्छालासमीपे वा, रजकशालायां रजकशालासमीपे वा, * देवडशालायां देवडशालासमीपे वा, जुगुप्सादोषात् । ९ । १० । ११ । डोम्बः लङ्खकास्तेऽपि गायन्ति, अथवा चण्डालविशेषगायनाः डोम्बा:, तेषां शालायां तच्छालासमीपे वा, जुगुप्सादोषाद् गानशब्दश्रवणतो ध्यानव्याघातभावाच्च १२ । तथा [ पाडहिकशालायां ] पाडहिकशालासमीपे वा, वादित्रश्रवणतो ध्यानव्याघातः १३ । राजपथे राजपथसमीपे वा, राज्ञ आगच्छतो समृद्धिदर्शनतो निदानकरणप्रसक्तेः १४ । तथा चारकः गुप्तिगृहं तत्र तस्य समीपे वा, यातनाशब्दश्रवणतो ध्यानव्याघातभावात् १५ । कोष्ठको नाम चट्टानां शाला, कोष्ठके कोष्ठसमीपे वा, चट्टा अपि हि गायन्ति विरूपरूपाणि च भाषन्ते ततो ध्यानव्याघातः १६ । तथा कल्पपालाः Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal गाथा | ४२९२-४२९५ ध्यानव्याघातः | १६२२ (B)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy