________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
करोति, कृत्वा च पारणकं सर्वकामगुणितेनाऽऽहारेण पारयति। ततः परमन्यानि चत्वारि श्री | वर्षाणयुक्तप्रकारेण विचित्रतपांसि करोति, परं विकृतिनियूंहितानि । किमुक्तं भवति? विचित्रं व्यवहार
तपः कृत्वा पारणके निर्विकृतिकम्, भुक्तौ उत्कृष्टरसवर्जं च । ततः परतोऽन्ये द्वे वर्षे सूत्रम्
एकान्तरमायामेन करोति एकान्तरं चतुर्थं कृत्वा आयामेन पारयति । एवमेतानि दश वर्षाणि दशम उद्देशकः गतानि। एकादशस्य वर्षस्याऽऽदिमान् षण्मासान् नातिविकृष्टं तपः कृत्वा आयामेन परिमितं १६०० (B)
भुङ्क्ते । नातिविकृष्टं नाम तपश्चतुर्थं षष्ठं वाऽवगन्तव्यम्। ततः परमन्यान् षण्मासान् विकृष्टं तपः कृत्वा ‘मा शीघ्रमेव मरणं यायासम्' इति कृत्वा पारणके परिपूर्णध्राण्याऽऽयामं करोति। विकृष्टं नाम अष्टम-दशमा-दिकम्॥४२२० ॥
साम्प्रतमेतदेव व्याचिख्यासुराहसंवच्छराणि चउरो, होति विचित्तं चउत्थमादीयं। काऊण सव्वगुणियं, पारेई उग्गमविसुद्धं ॥ ४२२१॥ [जी.भा.३४४]
आदिमानि चत्वारि संवत्सराणि विचित्रं तपश्चतुर्थादिकं भवति, तच्च कृत्वा पारयति || भुङ्क्ते सर्वगुणितं सर्वकामगुणितमाहारमुद्गमविशुद्धम् ॥ ४२२१ ॥
܀܀܀܀܀܀܀܀܀܀܀܀܀
गाथा
४४२१९-४२२६
संलेखनास्वरूपम्
४१६०० (B)
For Private And Personal