________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
दशम
उद्देशकः
१६०० (A)
www.kobatirth.org
संलेखना समासेन द्विविधा प्रज्ञप्ता । तद्यथा— उत्कृष्टा जघन्या च । चशब्दाद् मध्यमा च। तत्र जघन्या षण्मासा । उत्कृष्टा द्वादशसमा द्वादशवर्षा ॥ ४२१८ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
चिट्ठउ ताव जहन्ना, उक्कोसं ताव तत्थ वोच्छामि ।
जं संलिहिऊण मुणी, साहेंती अत्तणो अहं ॥ ४२१९ ॥ [ जी.भा.३४२]
‘तत्र' तयोर्जघन्योत्कृष्टयोर्मध्ये जघन्या तावत् तिष्ठतु पश्चाद् वक्ष्यमाणत्वात् । उत्कृष्टां तावद् वक्ष्यामि । यदित्यव्ययं यया मुनय आत्मानं संलिख्याऽऽत्मनोऽर्थं साधयन्ति ॥ ४२१९॥
तामेवाह
चत्तारि विचित्ता, विगतीनिज्जूहियाइं चत्तारि । एगंतरमायामे, णातिविगिट्टे विगिट्ठे य ॥ ४२२० ॥
चत्वारि वर्षाणि विचित्राणि विचित्रतपांसि करोति । किमुक्तं भवति ? - चत्वारि वर्षाणि यावत् कदाचिच्चतुर्थम्, कदाचित् षष्ठम्, कदाचिदष्टमम् एवं दशम - द्वादशादीन्यपि
For Private And Personal
܀܀܀
गाथा १४२१९-४२२६ संलेखना - स्वरूपम्
| १६०० (A)