SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देशकः १६०० (A) www.kobatirth.org संलेखना समासेन द्विविधा प्रज्ञप्ता । तद्यथा— उत्कृष्टा जघन्या च । चशब्दाद् मध्यमा च। तत्र जघन्या षण्मासा । उत्कृष्टा द्वादशसमा द्वादशवर्षा ॥ ४२१८ ॥ Acharya Shri Kailashsagarsuri Gyanmandir चिट्ठउ ताव जहन्ना, उक्कोसं ताव तत्थ वोच्छामि । जं संलिहिऊण मुणी, साहेंती अत्तणो अहं ॥ ४२१९ ॥ [ जी.भा.३४२] ‘तत्र' तयोर्जघन्योत्कृष्टयोर्मध्ये जघन्या तावत् तिष्ठतु पश्चाद् वक्ष्यमाणत्वात् । उत्कृष्टां तावद् वक्ष्यामि । यदित्यव्ययं यया मुनय आत्मानं संलिख्याऽऽत्मनोऽर्थं साधयन्ति ॥ ४२१९॥ तामेवाह चत्तारि विचित्ता, विगतीनिज्जूहियाइं चत्तारि । एगंतरमायामे, णातिविगिट्टे विगिट्ठे य ॥ ४२२० ॥ चत्वारि वर्षाणि विचित्राणि विचित्रतपांसि करोति । किमुक्तं भवति ? - चत्वारि वर्षाणि यावत् कदाचिच्चतुर्थम्, कदाचित् षष्ठम्, कदाचिदष्टमम् एवं दशम - द्वादशादीन्यपि For Private And Personal ܀܀܀ गाथा १४२१९-४२२६ संलेखना - स्वरूपम् | १६०० (A)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy