________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
दशम उद्देशकः
१६०१ (A)|
पुणरवि चउरणे ऊ, विचित्त काऊण विगतिवजं तु। पारेइ सो महप्पा, निद्धं पणियं च वजेइ॥ ४२२२॥ [जी.भा.३४५]
पुनरप्यन्यानि चत्वारि वर्षाणि विचित्रं तपः कृत्वा स महात्मा विकृतिवर्जं पारयति । तत्रापि स्निग्धं प्रणीतं चोत्कृष्टरसं वर्जयति ॥ ४२२२ ।।
अन्नातो दोन्नि समा, चउत्थ काऊण पारे आयामं । कंजीएणं तु ततो, अन्नेक्कसमं इमं कुणइ॥ ४२२३॥ [जी.भा.३४६]
अन्ये द्वे समे वर्षे चतुर्थं कृत्वा आयाम पारयति। एवं दश वर्षाणि गतानि। ततः परमन्यामेकां समां वर्षम् इमां वक्ष्यमाणां काञ्जिकेन आयामपारणकेन करोति ॥ ४२२३ ।।
कथम्? इत्याहतत्थेक्कं छम्मासं, चउत्थ छटुं तु काउ पारेति। आयंबिलेण नियमा, बिइए छम्मासिए विगिटुं ॥ ४२२४ ॥
गाथा ४४२१९-४२२६
संलेखनास्वरूपम्
१६०१ (A)
For Private And Personal