SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १६०१ (A)| पुणरवि चउरणे ऊ, विचित्त काऊण विगतिवजं तु। पारेइ सो महप्पा, निद्धं पणियं च वजेइ॥ ४२२२॥ [जी.भा.३४५] पुनरप्यन्यानि चत्वारि वर्षाणि विचित्रं तपः कृत्वा स महात्मा विकृतिवर्जं पारयति । तत्रापि स्निग्धं प्रणीतं चोत्कृष्टरसं वर्जयति ॥ ४२२२ ।। अन्नातो दोन्नि समा, चउत्थ काऊण पारे आयामं । कंजीएणं तु ततो, अन्नेक्कसमं इमं कुणइ॥ ४२२३॥ [जी.भा.३४६] अन्ये द्वे समे वर्षे चतुर्थं कृत्वा आयाम पारयति। एवं दश वर्षाणि गतानि। ततः परमन्यामेकां समां वर्षम् इमां वक्ष्यमाणां काञ्जिकेन आयामपारणकेन करोति ॥ ४२२३ ।। कथम्? इत्याहतत्थेक्कं छम्मासं, चउत्थ छटुं तु काउ पारेति। आयंबिलेण नियमा, बिइए छम्मासिए विगिटुं ॥ ४२२४ ॥ गाथा ४४२१९-४२२६ संलेखनास्वरूपम् १६०१ (A) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy