________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
-
व्यवहारसूत्रम् दशम
उद्देशकः १६०१ (B)
अट्ठम दसम दुवालस, काऊणाऽऽयंबिलेण पारे। अन्नेक्हायणं तू, कोडीसहियं तु काऊणं ॥ ४२२५ ॥ [जी.भा.३४७-८] तत्र एकादशे वर्षे एकम् आद्यं षण्मासं यावत् चतुर्थं षष्ठं वा कृत्वा नियमादायामेन पारयति। द्वितीये षण्मासे विकृष्टमष्टमं दशमं द्वादशं वा कृत्वा आयामाम्लेन पारयति। एवमेकादश वर्षाणि गतानि। अन्यम् एकं द्वादशं हायनं कोटीसहितं कृत्वा ॥ ४२२४ ॥ ४२२५ ॥ किम् ? इत्याहआयंबिल उसुणोदेण, परिहावंतो उ आणुपुव्वीए। जह दीवे तेल्लवत्तीखतो समं तह सरीराऽऽउं ॥ ४२२६॥ [जी.भा.३५०] ||४२१९-४२२६
संलेखनाआयामे च उष्णोदकेन पारयति । अयमत्र सम्प्रदायः-द्वादशे वर्षे कोटीसहितं प्रत्याख्यानं
स्वरूपम् १. इतोऽग्रे जीतकल्प भाष्ये ३४९ गाथा इत्थम्- 'आयाम चउत्थादी काऊण अपारिए पुणो अण्णं। जं
४१६०१ (B) कुणयाऽऽयामादी तं भण्णति कोडिसहितं तु॥' २. उसिणोएण-जी.भा॥३. इतोऽग्रे जीतकल्प भाष्ये ३५९ गाथा इत्थम्- 'बारसम्मिय वरिसे जे मासा उवरिमा उ चत्तारि। पारणए तेसिं तू एक्कतरतं इमं धारे'॥
गाथा
For Private And Personal